Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 131
________________ जेणं, मरिस्ससी सत्तमे दिवसे ॥ १४१ ॥ रयणप्पहपुहवीए, नरयावासम्मि लोलुए तत्तो। होही तं नेहमओ, चुलसीइ. सहस्सवारिसाऊ ॥ १४२ ॥ निअबल्लहवयणामो, भयभीत्रा रेवई तहिं जाया। गंतूण तो तुरिमं, निगेहं सा विचिंतेई ॥१४३॥ महसयगो धम्माओ, णिो मए एरिसं अवज्झाणं । हा! केण कुमारेणं, मारिजिस्सामि भयभीमा १ ॥ १४३ ।। अट्टज्झाणे पडिया, सत्तमदिवसम्मि अलसरोगेण । मरिऊण पढमनरए,सा दूसहवेअणं सहई ॥ १४५॥ यत उक्तम्--- निच्चंधयारतमसा, ववगयगहचंदसरनक्खत्ता । नरया अणंतविणा, अणिद्वसदाइविसया य ॥ १४६ ॥ संपुण्णचंदवयणो, वीरजिणो तत्थ तम्मि समयम्मि । पत्तो सेणिराय-प्पमुहजणो सुणइ उवएसं ॥१४७॥ धम्मोवएसमेनं, सोऊणं सेणिअप्पमुहलोप्रा । नमिऊण जिणवरिंद, निअनिअठाणं गया सब्वे ।। १४८॥ सिरिवीरजिणवरिंदो, सिरिगोप्रमगणहरं अलसामयेन येन मरिष्यसि सप्तमे दिवसे ॥ १४१ ॥ रत्नप्रभापृथिव्यां नरकावासे लोलुके ततः । भविष्यसि त्वं नैरयिकश्चतुरशीतिसहस्रवर्षायुः॥ १४२ ॥ निजवल्लभवचनात् भयभीता रेवती तत्र जाता । गत्वा ततस्त्वरित निजगेहं सा विचिन्तयति ॥१४॥ महाशतको धर्मात् नीतो मयेदृशमपध्यानम् । हा ! केन कुमारेण मारयिध्ये भयभीता ? ।। १४४ ॥ आर्तध्याने पतिता सप्तमदिवसेऽलसरोगेण । मृत्वा प्रथमनरके सा दुःसहवेदनां सहते ॥ १४५ ॥ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिविषयाश्च ॥ १४६ ।। संपूर्णचन्द्रवदनो वीरजिनस्तत्र तस्मिन् समये । प्राप्तः श्रेणिकराजप्रमुखजन: शृणोत्युपदेशम् ॥ १४७॥ धर्मोपदेशमेतं श्रुत्वा श्रेणिकप्रमुखलोकाः । नत्वा जिनवरेन्द्र निजनिजस्थानं गताः सर्वे ।। १४८ ॥ १ विसूचिकाव्याधिना. Jan Education Intallonal For Privat p anuse only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180