Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 111
________________ Jain Education International | तेण निअं सरूवं, तीसे समग्र्ग जहभूममेयं । भरोह सी नाह । तुहोवसग्गं, देवो समग्गं कुणए अ कोई || १७६ ॥ तुह त्थि पूचा मुद्दसिजचा, चचारि दिया निश्रवासगेहे । तभो तुमं खंडि पोसहाई, भावाउ आलोभसु पावमे ।। १७७ ॥ तह चिकाऊ सभारिश्राए, इमं च वार्य गुरुसंनिगाले । काऊख मिच्छा तह दुक्कडं सो, आलोभए तं निपावकम्मं ॥ १७८ ॥ पच्छा बहुतांउ विहीउ सेसं, कुबेर सव्वं पडिमातवं सो । सम्मतरम्मो वरिसाई वीसं, कथ्यो म तेयं जियवीरवम्मो ॥ १७९ ॥ स काले निपानकम्मे, सम्मं समालोइभ सुद्धभावो । खमावद्दत्ता जयजीवरासिं, काऊ मिच्छा तह दुकडं च ॥ १८० ॥ आहारचायं चउगमासं, काउं नकारपर कहंतो । वीरं सरंतो सुहझायमग्ग- लग्गो समग्गुज्झिमसंगरंगो ॥ १८१ ॥ सोहम्मकप्पे अरुणप्पहम्म, वरे विमाणे मरिऊण तत्तो । जाओ खुरो चउपलिभाउओ सो, महडिओ पुण्णफलोववेभो ॥ १८२ ॥ कबिंतं तेन निजं स्वरूपं तस्याः सममं यथाभूतमेतत् । भवति सा नाथ ! तवोपसर्गं देवः सममं करोति च कोऽपिं ॥ १७६ ॥ तब सन्ति पुत्राः सुखशय्या सुप्ताश्चत्वारो दीप्ता निजवासगेहे । ततस्त्वं खण्डितपौषधादि भावादालोचय पापमेतत् ॥ १७७ ॥ तथेति कृत्वा स्वभार्याया इमां च वाचं गुरुसन्निकाशे । कृत्वा मिथ्या तथा दुष्कृतं स आलोचयति तंनिजपापकर्म ॥ १७८ ॥ पञ्चाद्यथोछेन विधिना शेषं करोति सर्व प्रतिमातपः सः । सम्बत्तयरम्यो वर्षाणि विंशर्ति कृतश्च तेन जिनवीरधर्मः ॥ १७९ ।। स प्रान्तकाले निजपापकर्माणि सम्यक् समालोच्य शुद्धभावः । क्षमयित्वा जगज्जीवराशिं कृत्वा मिथ्या तथा दुष्कृतं च ॥ १८० ॥ आहारत्यागं शुकमा कृत्या नमस्कारपदानि कथयन् । वीरं स्मरन् शुभध्यानमार्गलग्नः सम्यगुज्झितसङ्गरङ्गः ॥ १८९ ॥ सौधर्मकल्पेऽरुणप्रभे 1 For Private & Personal Use Only ******************** www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180