Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 114
________________ श्री | वर्धमान देशना । अष्टम उतासः। ॥५४॥ सण्हं पि पिउघराणीया । इकिकमकोडी, इकिकं गोउलं अस्थि ॥ ८॥ इचाइबहुविहाओ, इड्डीमो से घरंगखे विउला । तेरसभजाहि समं, सो मुंजा विविहमुक्खाई ।। ६ ।। अह एगया सुरासुर-कोडीसेविजमाणपयकमलो । अट्ठमहपाडिहेरस्सिरीजुमओ अइसयसमिद्धो ॥१०॥ सेमवरचामरेहि, वीइजंतो पवित्तछत्ततिओ। दिपंतधम्मचक्को, सिरिवीरजिणो समोसरिओ ॥११॥॥युग्मम् ॥ हयगयरहसुहडाणं, सेणाहिमसंखयाहि परिपरिमो। घणवज्जमाणवजा-उज्जमहाघोसमरिभजो ॥ १२ ॥ छत्तेण पवित्तेणं, धरिजमाणेण अहिमसस्सिरिओ । वीरपयवंदणत्थं, जाइ तहिं सेणिमो राया ॥१३॥ युग्मम् ॥ तं तं दणं, महया इड्डीइ कोवि इनरो। जय विजय ति गिराए, महसयगं साहए एवं ॥१४॥ भज इहुजासाबणे, समुसरिमो अजउत्स वीरजियो । महया महेण सोणम-राया से वंदिउं जाइ ॥ १५॥ तं तिजयपूअणिजं, अट्टमहाभाया रेवत्यास्तथैवाष्ट गोकुलानि सन्ति ।। ७ ।। शेषाणां भार्याणां द्वादशानामपि पितृगृहादानीता । एकैकहेमकोटी एकैकं गोलमस्ति ॥ ८॥ इत्यादिबहुविधा द्धयस्तस्य गृहाङ्गणे विपुलाः । त्रयोदशभार्याभिः समं स भुनकि विविधसुखानि ॥ ९॥ श्रथैकदा सुरासुरकोटीसेव्यमानपादकमलः अष्टमहाप्रातिहार्यश्रीयुतोऽतिशयसमृद्धः ॥ १०॥ श्वेतवरचामरैर्वीज्यमानः पवित्रच्छत्रत्रिकः । दीप्यधर्मचक्रः श्रीवीरजिनः समवसृतः ॥ ११॥ हयगजरथसुभटानां सेनाभिरसंख्याताभिः परिकरितः । घनवाद्यमानवाद्यातोचमहाघोषभुत्तजगत् ॥ १२॥ छत्रेण पवित्रेण घ्रियमाणेनाधिकसश्रीकः । वीरपादवन्दनार्थ याति तत्र मेणिको राजा ॥१३॥ तं यान्तं दृष्ट्वा महत्या भया कोऽपीष्टनरः । जय विजयेति गिरा महाशतकं कथयत्येवम् ॥ १४॥ अोहोचानवने समवस्त पार्यपुत्र ! वीरजिनः । महता महेन श्रेणिकराजस्तं वन्दितुं याति ॥ १५॥ तं त्रिजगत्पूजनीयमष्टमहाप्राविहार्यप्रतिपूर्णम् । सफलं कुरु क्षिप्रं ॥५४॥ Jain Education Inter For Private Personal Use Only Einlibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180