Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 59
________________ हेउं निमुणेसु नरनाह ! ॥ २७ ॥ पुहवीइ जं मणु, विनाणं अस्थि मज्झ दइअस्स । कस्स वि णो तं दीसइ, तारिसमसरिसगुणाहार ॥२८॥ कोऊहलेण कुमरो, पुच्छेद किमत्थि दइअविनाणं ?। सा मणइ चंददेवा-भिहो वई लोहयारो मे ॥२६।। सो लोहमयं मीणं, कुणेइ निवसासणेण सो मीणो । उप्पडिऊण नहम्मी, पविसइ रयणायरम्मि तो ॥ ३०॥ गलरंधेण | गिलित्ता, तम्मज्झामो अमुत्तिमप्पयरं । पुष एइ निभं ठाणं, सो लोहमओ महामीणो ॥ ३१ ॥ महमकडिभं काउं, सोऊणेवं वयं तमो तीसे | तालिमवायणपुवं, इसेइ रहकारभजा सा ॥३२॥ विनाणेणाणेणं, लोए ण हु लम्मए कुमर ! किंचि । तं विनायं मन्ने, ज मह दइए विभंभेइ ॥३३॥ अह साहइ निवपुत्तो, किं विनाणं तुह प्पिए अस्थि । तमसेसं भणसु तुम, | सुलोमणे ! झत्ति मज्झ पुरो॥३४॥ इह नयरे मज्झ वई, रहयारोणामभो उ कंदप्पो । तं (न) कुणइ दारुतुरवं, छम्मासे भमइ सो न मुक्तो ममेमं हेतुम् ( मम अयं हेतुः) । अपरं च कलहकरणे हेतुं निशृणु नरनाथ ! ।। २७ ।। पृथिव्यां यन्मनोझं विज्ञानमस्ति मम दयितस्य । कस्यापि नो तद्दृश्यते तादृशमसदृशगुणाधार !॥ २८ ॥ कुतूहलेन कुमारः पृच्छति किमस्ति दयितविज्ञानम् । सा भणति चन्द्रदेवाभिधः पतिलाहकारो मे ॥ २६॥ स लोहमयं मीनं करोति नृपशासनेन स मीनः । उत्पत्य नभसि प्रविशति रत्नाकरे ततः ॥ ३०॥ गलरन्ध्रेण गिलित्वा तन्मध्याञ्च मौक्तिकप्रकरम् । पुनरेति निजं स्थानं स लोहमयो महामीनः ॥ ३१ ॥ मुखमकटिकां कृत्वा श्रुत्वैवं वचस्ततस्तस्याः। तालिकावादनपूर्व हसति रथकारभार्या सा ॥ ३२ ॥ विज्ञानेनानेन लोके न हि लभ्यते कुमार ! किश्चित् । तद्विज्ञानं मन्ये यन्मम दयिते विजृम्भते ॥ ३३ ॥ अथ कथयति नृपपुत्रः किं विज्ञानं तव प्रियेऽस्ति ।। तवशेष भण त्वं सुलोचने ! झटिति मम पुरः ॥ ३४ ॥ इह नगरे मम पती रथकारो नामतस्तु कन्दर्पः । तं (ननु) करोति JainEducation International For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180