Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
पुरो । मणइ सुरी धनो तं, जस्स परित्थीनिसेहो त्थि ॥ १३९ ॥ परइत्थीनिभमेणं, तुट्ठा है वच्छ ! वरसु वरसु वरं। सुरदसणं अमोहं, बुद्धिकरं दिवसविज्जु व्व ॥ १४० ॥ सो भणह पिभाइ सम, विसयसुई जह हवेह मज्झ सई । जलदेवि! तहा पकुणसु, परोवयारिककरणपरे ! ।। १४१ ॥ उप्पाडि सकरेणं, मजामवखंगणम्मि सो तत्तो । देवीए वेगेणं, मुक्को लाजंजलीव वरो ॥ १४२ ।। कुमरेण तो दिट्ठो, कट्ठमो सो तुरंगमो-भग्गो । रुममाणी निममजा, | घणसोगविमूढयरचिता ॥ १४३ ॥ देवी भइ किं तुह, दाणिं पकणेमि वंछिर्थ वच्छ! सो भणइ दारुतुरयं, सजं पुजे! दुभं कुणसु ।। १४४ ॥ पउणीकुखेड तुरयं, तं देवी दिव्वदेवसत्तीए । नूणं अचिंतणिजं, देवार्थ सत्तिविफरिमं ॥ १४५ ॥ तस्सागमणं कमा-गिहम्मि दासीमहेण नाऊणं । विभो निवो ससि, पेसह वेगेस सा । स्वस्थीभूतः कुमारः क्षणेनोन्मीलितालियुगः ।। १३८ । तया पृष्टः कुमारस्तं वृत्तान्तं कथयति तस्याः पुरतः। भणति सुरी धन्यस्त्वं यस्य परस्त्रीनिषेधोऽस्ति ।। १३६॥ परखीनियमेन तुष्टाऽहं वत्स! बृणुष्व वृणुष्व वरम् । सुरदर्शनममोघं वृष्टिकरा दिवसविद्युदिव ।। १४०।। स भणति प्रियया समं विषयसुखं यथा भवति मम सदा । जलदेवि! तथा प्रकुरुष्व परोपकारैककरणपरे! ।। १४१॥ उत्पाट्य स्वकरेण भार्याभवनाङ्गणे स ततः । देव्या वेगेन मुक्तो लाजाञ्जलिरिव वरः ॥ १४२ ॥ कुमारेण ततो दृष्टः काष्ठमयः स तुरङ्गमो भन्नः । रुदती निजभार्या घनशोकविमूढतरचिचा ॥ १४३ ।। देवी भणति किं तवेदानी प्रकरोमि वाच्छित वत्स !| त भणति दारुतुरगं सजं पूज्ये द्रुतं कुरुष्व ॥ १४४ ॥ प्रगुणीकरोति तुरगं तं देवी दिव्यदेवशक्त्या । नूनं भचिन्तनीयं | देवानां शक्तिविस्फुरितम् ॥ १४५ ॥ तस्यागमनं कन्यागृहे दासीमुखेन ज्ञात्वा । कुपितो नृपः स्वसैन्यं प्रेषयति वेगेन हननार्थम्
Jain Education in
For Private Persone Use Only
Jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180