Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
सन्न उनास।
वर्धमानदेशना।
॥४८॥
धम्म, रोमंचिअंगी भणए जिणं सा ॥ ११६ ।। चइत्तुं सेणावइसत्थवाह-नरेसराई जह सव्वसंगं । गिण्हंति दिक्खं निरवजसिक्खं, तहा ण सक्कमि पहू! गहेउं ॥ ११७ ॥ गुणब्बयाणुव्वयसबसिक्खा-वएहि से वारसहा गिहीणं । धम्मो सुरम्मो वरदंसणेणं, हविज ते (मे) सामि ! मुहाउ तुज्झ ॥ ११८ ॥ सा लद्धधम्मा पडिबुद्धजीवा-जीवाइतत्ता नमिऊण वीरं । गया सगेहें हरिसेण जम्मं, सलाहणिजं अवबुज्झमाणा ॥११६॥ पाए ठवंतो निअए सुपच-संचारिअट्ठाक्यपंकएसुं। विहारमन्नत्थ जिणो कुणेइ, वीरो अ भव्वे पडिबोहयंतो ॥ १२० ॥ सदालपुत्तो सकुडंबजुत्तो, मवे विरत्तो सिरिवीरभत्तो । पसंतचित्तो अ पवड्डमाण-सद्धाइ धम्म पकुणेइ सम्मं ॥ १२१॥ आजीवित्राणं चइऊण धम्म, सद्दालपुत्तं जिणधम्मरत्तं । गोसालो तं सुणिऊण जाय-चिंतो विचिंतेइ मणम्मि एनं ॥ १२२ ।। मज्झाणिसं जो असणाइएहि, भत्ति विचित्तं हारसा सम्यग् हर्षेण धर्म रोमाञ्चिताङ्गी भणति जिनं सा ॥ ११६ ॥ त्यक्त्वा सेनापतिसार्थवाहनरेश्वरादयो यथा सर्वसङ्गम् । गृहन्ति दीक्षां निरवद्यशिक्षा तथा न शक्नोमि प्रभो ! गृहीतुम् ॥ ११७॥ गुणवताणुव्रतसर्वशिक्षात्रतैः स द्वादशधा गृहिणाम् । धर्मः सुरम्यो वरदर्शनेन भवतु ते (मे) स्वामिन् ! मुखतस्तव ।। ११८ ।। सा लब्धधर्मा प्रतिबुद्धजीवाजीवादितत्त्वा नत्वा वीरम् । गता स्वगेहं हर्षेण जन्म श्लाघनीयमवबुध्यमाना ॥ ११९ ॥ पादौ स्थापयनिजी सुपर्वसंचारिताष्टापदपङ्कजेषु । विहारमन्यत्र जिनः करोति वीरश्च भव्यान् प्रतिबोधयन् ॥ १२०॥ सदालपुत्रः स्वकुटुम्बयुक्तो भवे विरक्तः श्रीवीरभक्तः । प्रशान्तचित्तश्च प्रवर्धमानश्रद्धया धर्म प्रकरोति सम्यक् ॥ १२१ ॥ भाजीविकानां त्यक्त्वा धर्म सद्दालपुत्रं जिनधर्मरक्तम् । गोशालकस्तं श्रुत्वा जातचिन्तो विचिन्तयति मनस्येतत् ॥ १२२ ।। ममानिशं योऽशनादिकभक्तिं विचित्रां हर्षात् करोति । हा हा महावीरजिनेन सोऽपि व्युग्राह्य स्वमते नीतः
॥४८॥
Jain Education in
For Private Personal Use Only
malayong

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180