Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
DI
भी
पञ्चम उन्नासः।
बर्षमान
देशना। ॥२३॥
कुणेमि मंसस्स सगसूले ॥ १११ ॥ पचिऊण ते उ तत्तो, आयाणकडायम्मि तुह देहं । मंसेणं रुहिरेणं, तह सिंचिस्सामि हैं सिग्धं ॥ ११२ ॥ भइबहुलसोगसागर-पडिभो मरिऊण तो अकालम्मि । रे चुल्नसयगसावय, तं लहिही दुग्गई दुग्गं ॥ ११३ ॥ निमसवणमूलपाय-प्पायं सोऊण सो वि सुरवयणं । थिरमभयं दहणं, तं देवो भणइ चितिवारं ॥ ११४॥ दढचित्तं गाउं, कोवेणं आणिऊण जिडसुनं । सो दुट्टो तस्स पुरो, वहेइ प्रइकरुषकदंतं ।। ११५ ॥ मंसस्स सत्त सले, काऊण कडाहए पचिन तत्वो । लित्तं तस्स सरीरं, रुहिरेणं मंससहिएणं ॥ ११६ । अहिआसंतो घोरं, उवसग्गं सो वि चुनसयगगिही। गाढयरं संजामो, धम्मज्झाणम्मि संलीयो ॥ ११७॥ मंतण तारिसं तं, चुलणिपिनासावगस्स व भभग्गं । पुणरवि उवसग्गेई, वितिचउपुत्ताण वि बहाओ ॥ ११८ ॥ नाऊणं जिराधम्मे, दढचित भइ सो वि सुरो । मुत्तूण त्वं नो ब्रतादि खण्डयसि । ततो हत्वा ज्येष्ठपुत्रं करोमि मांसस्य सप्त शूलानि ॥११॥पक्त्वा तानि तु ततः आद्रहणकटाहे तव देहम् । मांसेन रुधिरेण तथा सेक्ष्याम्यहं शीघ्रम् ॥११२॥ अतिबहुलशोकसागरपतितो मृत्वा ततोऽकाले । रेतुल्लशतकश्रावक ! त्वं लप्स्यसे दुर्गतिं दुर्गाम् ॥ ११३ ॥ निजश्रवणशूलपाकप्रायं श्रुत्वा सोऽपि सुरवचनम् । स्थिरमभयं दृष्ट्वा तं देवो भणति द्वित्रवारम् ॥११४॥ दृढचित्तं तं ज्ञात्वा कोपेनानीय ज्येष्ठसुतम् । स दुष्टस्तस्य पुरो हन्ति भतिकरुणं क्रन्दन्तम् ॥ ११५ ॥ मांसस्य सप्त शूलानि कृत्वा कटाहे पक्त्वा ततः । लिप्तं तस्य शरीरं रुधिरेण मांससहितेन ॥११६॥ अध्यासमानो घोरमुपसर्ग सोऽपि क्षुल्लशतकगृही । गाढतरं संजातो धर्मध्याने संलीनः ॥११७॥ मत्वा तादृशं तं चुलिनीपिताश्रावकस्येवाभग्नम् । पुनरप्युपसर्गयति द्वितीयतृतीयचतुर्थपुत्राणामपि
॥२३॥
Jan Education in
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180