Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 41
________________ Jain Education Inte *** परोवारगुणो विडु, न जाण हिश्रयम्मि विष्फुरइ ॥ २२ ॥ तत्तो पहाविभो सो, पिच्छित्र दुट्ठेहनिगाह अमिगं || कलं धं रे रे !, दुट्ठ! मयंगेस ! किं कुणसि ? ॥ २३ ॥ मुंचसु मुंचसु बालं, जह पोरुसमत्थि ता इह समेसु । इ सुखि सो वि हस्थी, पहावियो कुमरहणणत्थं ॥ २४ ॥ वत्थस्स य बंटलिभं, काऊणं संमुहं गयो कुमरो । खिप्पर ततो दंती, उवरि पहारं कुणइ तीसे ॥ २५ ॥ समयम्मि तम्मि कन्ना, गट्ठा सा दुट्ठहत्थिवासायो । कुमरेण वसे किच्चा, हत्थी गीओ श्रिवा ।। २६ ।। तं सुणि निवो डिट्टो, कित्ती से पुरवरम्मि वित्थरिय । कन्ना वि सागुराया, जाया कुमरोवरिं गाढं ॥ २७ ॥ यदुक्तम्- गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमात्रेण, स्वयमायान्ति षट्पदाः ॥ २८ ॥ तणुघणवयणाईहिं, उवयारं जे कुणति सव्वेसिं । ते सव्वसंपयाणं, हुति पयं इहपरभवम्मि ॥ २६ ॥ तत्तो धणवइयामा, कन्ना सा कुमरगुणगणासत्ता । कुमरस्सेव पदिन्ना, तपिउधण सिट्टिणा झति ॥ ३० ॥ इत्तो अ जया कुमरो, पुरमज्झे जाइ खेलयनिमित्तं । हि न येषां हृदये विस्फुरति ॥ २२ ॥ ततः प्रधावितः स प्रेक्ष्य दुष्टेभनिगृहीतामेकाम् । कन्यां धन्यां रे रे ! दुष्ट ! मातङ्गेश ! किं करोषि ? ॥ २३ मुमुच बालां यदि पौरुषमस्ति तह समेहि । इति श्रुत्वा सोऽपि हस्ती प्रधावितः कुमारहननार्थम् ॥ २४॥ वस्त्रस्य च विंटलिकां कृत्वा सम्मुखं गतः कुमारः । क्षिपति ततो दन्ती उपरि प्रहारं करोति तस्याः ।। २५ ।। समये तस्मिन् कन्या नष्टा सा दुष्टहस्तिपार्श्वात् । कुमारेण वशे कृत्वा हस्ती नीतो निजावासे ॥ २६ ॥ तछ्रुत्वा नृपो हृष्टः कीर्तिस्तस्य पुरवरे विस्तृता । कन्याऽपि सानुरागा जाता कुमारोपरि गाढम् ॥ २७ ॥ तनुधनवचनादिभिरुपकारं ये कुर्वन्ति सर्वेषाम् । ते सर्वसंपदां भवन्ति पदमिहपरभवे ॥ २६ ॥ ततो धनवतीनाम्नी कन्या सा कुमारगुणगणासक्ता | कुमारस्यैव प्रदत्ता तत्पितृधनश्रेष्ठिना झटिति For Private & Personal Use Only ***+**+ jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180