Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 256
________________ ५९८ शिवज्ञानं शिवज्ञानं परं ब्रह्म तदारभ्य न सन्त्यजेत् । ब्रह्मासाद्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः शिवज्ञानं समभ्यसेत् शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् । ( अज्ञानपङ्कनिर्ममं यः समुद्धरते जनम् ) शिवज्ञानार्थतत्त्वज्ञं प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतर: शिवधर्माच्छिवज्ञानं प्राप्य मुक्ति मवाप्नुयात् ( यद्वा ) शिवभक्तिसम्पृष्टं सदापि तद्भसितं देवताधार्यम् शिवशक्तिसमायोगे आयते परमा स्थितिः शिवभक्तिविहीनश्चेत् स चण्डाल उपचण्डालः शिवयानुषको मध्ये दलेऽहं निवसामि नित्यम् उपनिषद्वाक्यमहाकोशः शिवो. ७/६२ शिवो. ७६१ Jain Education International शिवो. ७१४१ शिवमक्षरमव्ययं हरिहरहिरण्य भस्मजा. २/४ गर्भस्रष्टारं शिवमद्वैतं 'चतुर्थं मन्यन्ते[ गणेशो. ११४ + रामो २४ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः शिवो. ७१४ शिवो. १।३० रुद्रोप. १ यो. शि. १।११७ रुद्रोप. १ जा. द. ४/५९ १ बिल्वो ३ निर्वाणो. २ शिवयोगनिद्रा व शिवयोगी शिवज्ञानी शिवजापी तपोधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः शिवरूपः प्राणलिङ्गी शिवलिङ्गघरं विप्रं विपन्नं न तु दाहयेत् । यदि ना दाइयेत्तस्य ब्रह्महत्या तदा भवेत् शिवलिङ्गं त्रिसन्ध्यमस्य कुशे सदानं. १३ यासीनो ध्यात्वा ( जुहुयात्) भस्मजा. २।४ शिवलिङ्गार्चनयुतश्चाण्डालोऽपि स एव ब्राह्मणाधिको भवति रुद्रोप. १ शिवो. ११३६ रुद्रोप. २ शिवः सर्व शिवव्रतधरं दृष्ट्रा समुत्थाय सक्ष द्रुतम् । शिवोऽयमिति सङ्कल्प्य हर्षितः प्रणमेत्ततः शिवशक्तिमयं मन्त्रं मूलानागरसमुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः शिवशक्त्यमृतस्पों लब्ध एव कुतो मृतिः शिवस्त्यात्मकं रूपं चिन्मया नन्दवेदितम् शिवश्च नारायणः शक्रश्च नारायणः [ त्रि.म.ना. २१८+ शिवश्चोर्ध्वमय: शक्तिरूशक्तिमयः शिवः शिवसायुज्यमवाप्नोति शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनी नाम पर शक्तिः प्रतिष्ठिता शिवस्य हृदयं विष्णुर्विष्णोच हृदयं शिवः शिवं तुरीयं यज्ञोपवीतम् शिवं प्रशान्तममृतं ब्रह्मयोनिम् शिवं शक्तिं च सादाख्यामीशं विद्याख्यमेव च ( यत् ) शिवं शान्तमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः... शिवः क्षरति लोकान् वै विष्णुः 1 पाति जगभयम् शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते शिवः शिव इमे शान्तनाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः शिवः शिवाय भूतानां यस्मादानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् शिवः शैत्रागमस्थानां कालः कार्लेकवादिनाम् शिवः सर्वजगत्पतिः For Private & Personal Use Only शिवो. ७।७२ यो. शि. २/५ बृ. जा. २११५ पा.प्र. ९ नारा. २+ ना.पू.ता. ५/४ बृ. जा. २/१० रु. जा. ४५ यो.शि. १।१६९ स्कन्दो. ८ निर्वाणो. ६ कैव. ११६ बृ. जा. ४।२० ना. प. ८/२३ ते. बिं. ५१८७ महो. ६।६१ शिवो. ११९ शिवो. ७/२ प. पू. ३१२१ शिवो. १।१४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384