Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 377
________________ मोदनं उपनिषद्वाक्यमहाकोशः तिलेषु मोदनं तव भूतेश ब्रह्मक्षत्रं अगत्तथा २ रुद्रो. ५३ जलस्य चलनादेव यथा चलति कया त्वं न ऊत्याभि प्रमन्दसे भास्करः । तथैष सर्वभूतेषु वृषन् [प्रवा . + वा. सं. ३६७ तद्धमै व लिप्यते २देव्यु. १३ कयानश्चित्रमा भुवदृती सदावृधः भगवन् ! ) जीवलोका अविद्या सखा। कया शविष्ठया वृता संवृता भवाम्भोधौ निमज्योन्मज्य [प्रर्वग्या. ४+वा. सं. ३६४ . मं. ४।३१।१ कुतश्चिद्विश्रामं न यान्ति चिदम्बरो. १ कविः प्रधानो रसवोऽयमात्मा २ देव्यु. २४ . ज्योक्ते सन्दशि जीव्यासं कस्त्वा सत्यो मदानां मर हिष्टो [प्रवा . १९+ वा. सं.३६।१९ मत्सबन्धसः। दृढा(ह)चिदारुजे.. प्रवर्या. ५ ज्ञात्वा हि देवं शुद्धभावैरुपास्यमुपास्य [वा. सं.३६५+ प्र.मं. ४॥३२ धीराः परिमुव्यन्ति पाशान् । कस्त्वां वेद भूतगर्मविहीनं वेदैविश्वं महेश्वरं वै प्रणवार्थरूपं... वे. सारो.४ यत्र लीलं त्वयीशे २ रुद्रो. ७६ तच्चक्षुर्देवहितं पुरस्ताच्छुकमुश्चरत् कः सोऽभिध्येयोऽयं य: प्राणाख्यः मैत्रा. श१ . [प्रा . २४+ वा. सं. ३६०२३ कामक्रोबो लोभमोहोमदश्च मात्सये तच्छास्त्रं शास्त्रितं चेति द्विविधं च त्यज्यते थेन योगी निलेपो. १ पौरुषं स्मृतम् मुक्तिको. २११ कालाग्निरुद्रमैत्रेयीसुबालक्षु रिमन्त्रिका मुक्तिको. २३२ तत एवाष्टाक्षरेण वा इमानि भूतानि कृतं चारुतमेते च परमं च परायणम् २ रुद्रो. ४३ जायन्ते, अष्टाक्षरेणैव जातानि खल्वियं ब्रह्मविद्या सर्वा सर्वोपनि... वें. पू. ३।४ जीवन्ति, अष्टाक्षरं प्रयन्त्यभिखे वायुः प्रलयं याति म. १९ । संविशन्ति वेकटो. २ गर्भो नारायणो हंसो बिन्दुर्नाद ततो वै तान्त्रह्मिष्ठानवदतोऽवदन् कठश्रु. १३ शिरः शिखा मुक्तिको. ११३१ ! तत्पुरुषस्य विद्महे महादेवस्य गायत्रिया एवात्मानं पुनीते सहवे. १२ धीमहि । तन्नो रुद्रः प्रचोदयात् वे. सारो. ४० गुरूपदेशाद्विदितात्मतस्वाः शिवस्वरूपं तथाऽभराद्विविधाः सोम्य भावाः प्रभजन्ति सन्तः चिदम्बरो. ५ प्रायन्ते मुण्ड. २०११ गोषु गूढः परपारपारः २ देव्यु. १५ तद्यथेदमक्षरमोमित्यक्षरम् । गोपालसपनं कृष्णं याज्ञवल्क्य तत्परमित्यारं गुह्यम् संध्यो. २० वराहकम् ३८ तपसा प्राप्यते सत्त्वं... व.पू. ४८ चक्षुषश्चक्षुः श्रोत्र एष (व) त्वमीश तमो वा इदमेक आसीत्तस्मात्परणोमनसो मनो बुद्धबोद्धा त्वमेव २ रुद्रो. ५७ दितः । विषमत्वं प्रयात्येत? चक्षुः श्रोत्रं प्रपद्ये [प्रवर्या. १+ वा. सं. ३६।१ रजसो रूपम् वें पू. ५१ चतुर्भिश्व चतुर्मिश्च द्वाभ्यां पग तस्मा मरं गमाम वो.. प्रवा . १६ भिरेव च । हूयते च पुनर्वाभ्यां [वा. सं. ३६।१६+ ऋ. मं. १०१९।३ तुभ्यं होत्रात्मने नमः विष्णू. ११ । तस्माद्यजमानश्चित्वैतानग्मीनावित्तमेव हि संसारस्वत्प्रयत्नेन स्मानमभिध्यायेत् मैत्रा. १११ शोषयेत् । यषिसस्तीनंच | तवावयवसम्भूतैर्व्याप्तं सर्वमिदं जगत् २ रुद्रो. ४८ स एवात्याममी भवेत् वे. सारो.४५ तस्य वा एतस्य यज्ञस्य द्वावनभ्यायो । अन्दसि पत्राणि वेष्टो . ३ यदात्माशुचियेशः समृद्धिदेवतानि सहवे. १९ जगत्प्रतिष्ठादेव पृथिव्यप्सु तानृषयोऽर्यमायन् सहवे. ११ ना. म. १८ तिषु तैलं...एवं प्रोतं त्वय्यद्वितीये.. २ रु. ५९ प्रलीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384