Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 381
________________ र लीलामूर्ते उपनिषद्वाक्यमहाकोशः स ओहारो ७२३ समूतें रुद्रसंज्ञस्य शम्भोरक्ष्युत्पन्नो शं नः कनिक्रदहेवः पर्जन्यो प्रवर्या. १० बीजकोशो पुराणः । रुद्राक्षाख्यः शं नः कुरु प्रजाभ्योऽभयंना पशुभ्यः प्रवर्या. २१ सर्वदेवर्षिजुष्टो यस्मिञ्जुष्टे शाश्वतश्च स्थिर ईशः स्वतन्त्रः सर्वसंसारमुक्तिः चिदम्बरो. ७ स्वमहिम्नि तिष्ठत्यनेनेदं शरीरं लिहं सत्यं निष्कलं ब्रह्मरूपं धार्य चेतनवत्प्रतिष्ठापितम् वें. पू. ३५ पूज्यं हृदये ज्योतिराद्यम् । शांतिरेव शांतिः सा मा शांतिरेधि प्रवा. १७ सत्तामात्रं वाकुनोतीतमेतत् शिवद्रोही शिवभक्तैर्विनिन्द्यः शिवपश्चात्मकं भासते येन मुक्तः निलेपो. ३ प्रसादे च पराखेन । दात्रोस्तविमुको विशुद्धाद्वैतभावमाश्रित्य न द्रष्टा नाद्रष्टा न श्रोता स्मिन्मदमात्सर्य एताभियुजीत नाश्रोता न वक्ता नावक्ता न भगवानीलकण्ठः निलपो. १२ कर्ता नाकर्ता नाभिमानो शिवध्याने शिवपूजाप्रसङ्गे नानावमानः सोऽवधूतः भक्तियो.१ रुद्राक्षाणां धारणे भस्म धार्यम् निलेपो. ११ विश्वभूत विश्वं त्वमेव विश्वगोहाऽसि शिवः प्राण: शिवभक्तस्य सेवा पवित्रमसि विष्णू. ८ शिवप्रसङ्गे मतिरस्य सर्वदा। वेदा मदस्ताश्चन्द्रार्कानला मोत्रा: २ तारो. १ शिवप्रसादस्य धृतिनिरन्तरं बेदपर्वतजालोस्थमन्त्रैः शिवादन्यदेवविचिन्तनं न भक्तियो. २ कृतोऽयमेव हि ___ २देव्यु. ३७ शिवे भक्तिर्जायते पुण्यलेशाद्भक्तिवेदशासपुराणानि पर्यवस्यन्ति मूलं सर्वसंसारमुक्तः चिदम्बरो.५ शहरे । तावतेषां समभ्यासों | शिवो हि कर्ता जगतामनादिर्न यावत्सद्भक्तिसम्भवः चिदम्बरो. ११ जानते यं श्रुतयोऽपि सम्यक् चिदम्बरो. २ वेदान्तसारसर्वस्वं यो जानाति स स एव काले भुवनस्य मध्ये विश्वस्य ईश्वर वे. सारो. ५५ व्यष्टिस्वरूपा प्रणवस्तदेतत्संसेवमानो स्रष्टारमनेकरूपम् । विश्वस्यैकं न पुनर्भवे स्यात् चिदम्बरो. ९ परिवेष्टितारं ज्ञात्वा शिवं क्षकमिवाचेतनमिदं शरीरं वे. पृ. ३॥ शांतिमत्यन्तमेति श्रुतिर. १० सदस्पर्शादयो पर्था मनर्था इत ते.. ३. पू. ४६ । स एष दहराकाशमादित्यरूपः सम्मुः साक्षादद्वयात्मा स एव शरीरमित्थं रथीकृत्य स्वयं रहस्यमेतम विदन्ति लोकाः चिदम्बरो. १० | रथिको भूत्वैवमेव पिण्डब्रह्माण्डशारीरमिदं मैथुनादेवोद्भूतं... वें. पू. ४।४।। रथरथिको बभूव ३. पू. ३३१० शरीरमेतद्बटव द्विदित्वा चिदम्बरं स एष पञ्चधात्मानं विभज्य निहितो नित्यमीशं विदित्वा । मृत्यु तीर्वा गुहायां मनोमयोऽशरीरो सर्वपापं विहत्य शिवे परब्रह्मणि भारूपः सत्यसङ्कल्प मात्मा यां...तेजः चिदम्बरो. १२ - दिव्यशरीरः श्रीवेङ्कटेश इति वें. पू. ३२८ शरीर मे विचर्षणं जिला मे मधु स एवं शुद्धः पूतः शान्तो प्राणोमचमा । कर्णाभ्यां भूरि विश्रुवम् वे. सारो. २९ . ऽनिशमात्मा नो ज्ञेयः . पू. ३२१ कंग इन्द्रा पूषणा वाजसातो सओङ्कारो महादेवः स विष्णुः स मिन्द्रा सोमा सुविताय शं योः चतारकः । नातः परं जगद्वाति [प्रवा . ११+ वा. सं.३६।११ .मं. । यस्य भासा निरन्तरम् चिदम्बरो. १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384