Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 384
________________ New Relese... SABDARTHA CINTAMANIH BY BRAHMAWADHUTA SRI SUKHA NANDA NATHA शब्दार्थचिन्तामणिः प्रणेता-ब्राह्मावधूतश्रीसुखानन्दनाथः संस्कृत साहित्यानुशीलने शब्दकोशानामत्यन्तं महत्त्वमस्ति। यथा एकस्यैव समानार्थकशब्दानां संकलनं “अमरकोशत्वेन प्रसिद्धम्, तथैव प्रत्येकानां शब्दाना धातु-प्रत्यय-विकारादि-प्रदर्शनपूर्वकमीभिव्यक्तिक्रमे वाचस्पत्यम्दस्तोममहानिधि - बाङ्चयार्णव - अभिधान राजेन्द्र-शब्दकल्पद्गुमादयः कोशाः | भारतीय मनीषिभिरारचिताः। अदसीयेषु कोषग्रन्थेषु प्राचीनतमः कोषः सुखानन्दनाथविरचितः" "शब्दार्थचिन्तामणि" विद्यते। इदमीयस्य शब्दकोशस्य प्रथम प्रकाशनं वैक्रमाब्दे 1921 तः 1941 मध्ये भागचतुष्टये उदयपुराधीश श्रीमहाराणा-सज्जनसिंहाऽज्ञया आगरातो जातम्। कोशेऽस्मिन् / रुऋ-व्याकरणादि-प्रसिद्धाकारग्रन्थानां प्रमाणानि शब्दव्युत्पत्तिपूर्वकं संकलितानि त। कतिपय कठिनशब्दार्थानां विवेचनं समाधानयतं यथादस्मिन कोशे वरीवर्ति, तथादन्यत्र सर्वथा दुर्लभायते। Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384