Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
७२२
महाप्रास
उपनिषवाक्यमहाकोशः
यो हवै
लोकाध्यक्षत्वमव च ॥ अहङ्कार
तत्सवितुर्वरेण्यं प्रज्ञाप कृतं चैव नाम पर्यायवाचकम् ना.म. ४९-५१ तस्मात्प्रसृता पुराणी श्रुतिर. २ महापासस्त्वमेवेश मृत्युस्त्वदुपसेचनः २ रुद्रो. ५२ या पश्यन्ति मनसा मनीषिणो ये माया चाहं ह्येष मायी महेशः २ देव्यु. १८ ब्रह्म मन्वान उपासते त्वाम् २ रुद्रो. ७७ मायावी परमानन्दस्त्यक्त्वा
। यदेतत्कौँ च पिधाय शृणोति च, वैकुण्ठमुत्तमम् । स्वामि
यदाक्रमिष्यन् भवति नेनं पुष्करिणीतीरे रमया सह मोदते वें. पू. ५।२
घोषं तं शृणोति
व. पू. ३८ माया ोषा मया सृष्टा यन्मां
यवतजालं निखिलं वै विसृष्टमेता. पश्यसि नारद
ना. म. ३४
दृशं त्वां न विदन्ति केचित् ... २ रुद्रो. ७४ मायां तु प्रकृति विद्यान्मायिनं
यन्नायणतारार्थसत्यज्ञानसुखातु महेश्वरम्
२ रुद्रो. ४८
कृति । त्रिपानारायणाकारं मां प्रविश्य भवन्तीह मुक्ता
तद्ब्रह्मवास्मि केवलम्
तारसा. शीर्षक __ भकास्तु ये मम
ना. म. ३२
यश्छन्दसामृषभो विश्वरूपः... मोक्षोऽसि योगोऽसि सृजसि धाता
स मेन्द्रो मेधया स्पृणोति । परमयज्ञोऽसि
विष्णू.६
अमृतस्य देवधारिणो भूयासम् . सारो. २८ बइमं विश्वं भुवनं यासि जुड़दृष्टिः.. २ रुद्रो. ७०
यस्मात्परं नापरमस्ति किश्चिधस्मा. य एनं विदुरमृतास्ते भवन्ति
नाणीयो न ज्यायोऽस्ति कश्चित् । प्रथेतरे दुःखमेवाविशन्ति २ देव्यु. ३५
वृक्षवत्स्तब्धो दिवि तिष्ठत्येक. य एष एतस्मिन्मण्डले पुरुषो यश्चार्य
स्तेनेदं पूर्ण पुरुषेण सर्वम् श्रुतिर. ७ दक्षिणेक्षन्पुरुषस्तावेतावन्यो
। यस्य त्रिपुण्ड्रं लसते ललाटे तत्र स्यस्मिन्प्रतिष्टितो
बृह. ५।५।२
त्रिलोके लसते च सत्यम् चिदम्बरो. ८ बएष सम्प्रेत्यास्माच्छरीरात्समुत्थाय पर ज्योतिरूपसम्पद्य स्वेन
यो देवानां प्रथम पुरस्ताद्विश्वाधिको
___रुद्रो महर्षिः रूपेणाभिनिष्पद्यत एष मात्मा . पू. ३।३
वे. गारो.५४ व एषोऽत्यवष्टम्मेनेत्यूर्ध्वमुत्क्रान्तो
यो देवानां प्रथमश्चोरवश्व व्यधमानो व्यवनप्रीतस्तस्य तमः
। विश्वाधिको देवो महर्षिः । वें. पू. ३२
___ हिरण्यगर्भ जनयामास पूर्व भुतिर.५ यतो वाचो निवर्तन्ते...मानन्द
योनौ रेतः सिंचति यदर्वाचीनप्राप्नुवन्त्येते पुनरावृत्तिवर्जितम् वे. सारो. ७ ___ मेनो भ्रूणहत्यायास्तस्मान्मुच्यते सहवे. १२ यथा बिम्बादिवोतं बिम्ब सद
यो ह खलु वा वाशितामात्रः भारायणाद्वेङ्कटेशः
वें. पू. ५।२
प्रतिपुरुषं क्षेत्राः सङ्कल्पाध्यवयथा लोहपिण्डस्त्वमिसम्पर्कालोहमयो ।
सायाभिमानलिङ्गः प्रजापतिलोहगतप्रहारादीननुभवतीति
विश्वोऽक्षरस्तेन चेतनेनेदं शरीरं सदरेहेन्द्रियभूतगुणैरयं
चेतनवत्प्रतिष्ठापितम् पुरुषोऽभिभूयत इव
वै. पू. ४३ । यो ह खलु वाव मशरीर इत्युक्तः बदा चर्मवदाकाशं वेष्टयिष्यन्ति
सभूतात्मा मानवाः । एकदैवमकृत्वा च... वे. सारो. ४२ यो ह वै भगवानात्मा यथाऽन्तर्बहिबदा समस्तन दिवा न रात्रिन सन्न
व्याप्तः प्रसिद्धस्तथा स्वं रूपं पासच्छिव एव केवलः । तदक्षर
परमं देषा चकार
के. प.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 378 379 380 381 382 383 384