Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 378
________________ - - ७२० तुरीय उपनिषवाक्यमहाकोशः नसाम्पतुरीयमिद्रं सततोदितं गुणैर्गुणा. | चौः शान्तिरन्तरिक्षर शान्तिः तीतं विप्नुषं दिव्यधाम २ देव्यु. २३ पृथिवी शान्तिरापः शान्ति. तेजः खल्वीरितं विषमं तं प्रयात्येत रोषधयः शान्तिः [प्रवर्या.१७+ वा. सं. २०१७ है सस्वस्य रूपम् वे. पू. ५।१ द्वादशाक्षरा वै जगती ते निलायमचरन् , तेऽनु प्रविशुः द्विादशेभ्यस्तश्वेभ्यः ल्यायो कूष्माण्डानि सहवै. ११ - या पञ्चविंशक: त्वत्तो जातं अगच्छम्भो स्थित ना. म. १३ त्वय्येव... २ रुद्रो. ४६ धृत्वा ज्योतिनिधि महात्मनो... वे. मारो. १८ स्वमश्वमेधो वरार्थिनां वरदोऽसि त्वम् विष्णू. १० न कर्मणा न प्रजया शिवं पूज्या । मृतस्वमाप्नुयुः स्वमाशिषं द्रविणं देहि शम्भो २ रुद्रो. ७१ ! वे. सारो. २ । न च जीवं विना ब्रह्मन् वायवत्वमेव गोरसि मातरिश्वाऽसि धोऽसि होता पोठा हन्ता विष्ण.४ श्वेष्टयन्त्युत म. ना. २५ त्वयावृतं लोकमिदं समनं को वा , न आनन्ति सर्वे हदा भासमानं २देव्यु.१६ हीनं चेतते त्वविहीनः २ रुद्रो. ५१ ! न तत्र सूर्यो भाति न चेदं चन्द्रत्वं देवेषु प्रथितो नामतस्त्वेकः... २ रुद्रो. ७३ तारकम् । नेमा विद्युतो भान्ति .. श्रुतिर. ३ त्वं न दिवा नैव रात्रिस्त्वमीशः २ रुद्रो. ६३ न तस्य कार्य करणं च विद्यते न त्वं नो माता त्वं पिता चोपनेता । त्समयाभ्यधिकश्च दृश्यते निलेपो. ११ ___ माता बंधुः परमो वै गुरुस्त्वम् २ रुद्रो. ७२ न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्वामीदृशं गूढमनुप्रविष्टं सहैव स्पर्शनेन हि ना. म. १० सन्तं न विजानन्ति देवाः २ रुद्रो. ७८ । नमस्ते अस्तु भगवनस्तु यतः स्वः दक्षिणाशरभंस्कदमहानारायणाहयम् मुक्तिको.११३४ . समीहसे [ प्रवर्या. २१+ वा. सं. ३६२१ दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि नमस्ते मस्तु विद्युते नमस्ते यं च वयं द्विष्मः प्रवर्या. २३ । स्तनयित्नवे [ प्रवा . २१+ वा. सं. ३६।२१ इते सरह मा मित्रस्य मा चक्षुषा नमस्ते हरसे शोचिषे नम मस्त्वमये । ___ सर्वाणि भूतानि समीक्षतां प्रवा . १८ [प्रवा . २०+ वा. सं. २०२० देवकार्यादपि...पितृकार्यविशिष्यते ना. म. ४० नमः श्रीवेङ्कटेशाय शुद्धज्ञानदेयं राज्यं देयं शिरो न विचार्यषा : स्वरूपिणे । वासुदेवाय शान्ताय मुद्रा खेचरी देया भवति वेटो. ३ - श्रीनिवासाय मङ्गलम्बे हटो. ३ न योगयुक्तोऽपि न चावधूतः परं देवानां च पितणां च पिता __ोकोऽहमादितः भावं नयति शिवभक्तस्य लोके भक्तियो. ६ ना.म.४८ देवानां महस्तोमफलप्रदा, अमृतेन न शैवमन्त्रादपरोऽस्ति मन्त्री भस्मस्नानं नित्यप्तिदन्तः । तृप्ति जनयन्ती देवानामन्नेन,.. सीतो. ७ रुद्राक्षाणां धारणं रद्रमन्त्रः देवासुरैस्त्वं पुरो मूढगर्भो भूतानां प्रकीर्तनीयो गुरुमूर्ती प्रणामः भक्तियो.. त्वं महिमा गर्भरूपः २ रुद्रो. ७९ नविना धातुसहातं शरीरं देवी स्वस्तिरस्तु नः स्वस्तिमानुषेभ्यः भवति कचित् ना. म. २५ [. खि. १०।१९११५+ सहव. २५ न साम्परायं प्रविदाम बाला..... देहो देवालयः पोक्ता मैञ्यु. २।२ । त्वं नो गतिः परमं चासि शम्मो २ रुद्रो. ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384