Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 365
________________ स्वान्तःस्थितः उपनिषद्वाक्यमहाकोशः हकारेण स्वान्तास्थितः स्वयमेवेति य एवं स्वाहान्ते जुहुयात्तत्र वर्णदेवाय वेद स मुक्तो भवति ना. प. ९/२० पिण्डकान् । माघारावाज्यभागो स्वाभ्यं परस्वरूपं स्याहास्य जीवस्य च प्रश्निपेद्वयाहती: सुधीः ७. जा. ३१३ सर्वदा । प्राक्प्रत्यगात्मनो रूपं स्वाहा स्वधा यच्च वषटगेति नद्रः स्वाम्यं दास्यमिति स्थितिः भवसं. २।५७ पशूनां गुहया निमग्नः एका. उ, ५ स्वायत्तमेकान्तहितं स्वेप्सित स्विष्ट र सुहुतं यज्ञकतूनां प्रायण' त्यागवेदनम् । यस्य दुष्करतां सुवर्गस्य लोकस्य ज्योतियातं धिक्तं पुरुषकण्टकम् महो. ४१८९ म्तस्मादग्निहोत्रं परमं वदन्ति महाना. १७९ स्वाय लोकायारिष्टिमिन्छेदेवर स्वेच्छाचारस्वस्वभावोमोक्ष:परं ब्रह्म निर्वाणो. ८ हैवंविदे सर्वाणि भूतान्य. स्वेदजाः क्रिमिकीटादयः ना. प. ता. ५६ रिष्टिमिच्छन्ति बृह. १४।१६ स्वेन भासा वेन ज्योतिषा प्रस्वपि. स्वाराज्यमतिरात्रेण ( यजति) मैत्रा. ६३६ ____त्यत्रायंपुरुषःस्वयसयोतिर्भवति बृह. ४।३१९ स्वार्थसंयमात्पुरुषज्ञानम् शांडि. १७५२ खेन रूपेणाभिनिष्पद्यते एष स्वाथे स्वाभाविकेऽर्थे च बहुधा मात्मेति [छांदो. ८१३।४+ मैत्रा. २१२ संस्थितिस्त्वयि मैत्रा. ५२ स्वेनावृतं सर्वमिदं प्रपञ्चं पच्चात्मक स्वालोकतः शास्त्ररशा स्वबुद्धया पञ्चसु वर्तमानम् । पञ्चीकृतास्वानुभावाः । प्रयच्छति परां नन्तभवप्रपञ्चं पश्चीकृतस्त्रासिद्धिं त्यक्त्वात्मानं मनःपिता महो. ५/८१ वयवरसंवृतम् ना. प. ९:१८ स्वावगम्यो लयः कोऽपि यो स्वे महिम्नि तिष्ठमानं दृष्ट्राऽऽवृत्तमनोवागगोवरः (जायते वाग चक्रमिव संसारचक्रमालोकयति मैत्रा. ६।२८ गोचरः) [ वराहो. २१८१+ अमन. २।२२ स्वे महिम्नि सदा समासते स्वावबोधकलालापकुशला तस्मादेनमकाराथेन परेण दुर्लभा भुवि अमन, २०२३ ब्रह्मणकीकुर्यात् नृसिंहो. ७६ स्वाविद्यातत्कार्यमातं यद्विद्यापहवं स्वे स्वे कर्मण्यभिरतः भ.गी. १८१४५ गतम् । तसविद्यानिष्प स्वरं न विगायेत्तन्महाव्रतम् । न स रामचन्द्र भने अ. वि. शीर्षकं मूढवल्लिप्यते अवधू. ६ स्वाविपादयतत्वार्यापलवज्ञान स्वैरं स्वैरविहरणं तत्संसरणम् अवध.६ भासुरम् । मन्त्रिकोपनिषदेय स्वौजसा सर्वमादधाति यः पापीयांगसचन्द्रमहं भजे मन्त्रिको. शीर्षकं समनुपदमाहिंसत्सुपुण्यं स्वाश्रमेष्वेवानुक्रमणं स्वधर्म पुण्यात्मकं पुण्यं वितान एक सर्व धने मैत्रा. ४३ दाधार देवाय स्वाहा पारमा.६३ यो.शि. १३१३३ हकार वियत्स्वरूपं च समानं स्फटिकप्रभम् । हन्नाभिनासा कर्ण पपादासष्ठादिसंस्थितम् ध्या. बि. ९७ इकारः परमशः स्यात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुहकारो हि भवेद्धवम् यो. चू. ८३ हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसो. रैक्यं हठ इत्यभिधीयते हकारण बहिर्याति सकारेण विशेत् पुनः । हंस हंसेत्य, मन्त्रं जीवो जपति सर्वदा । हंस हंसेति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384