Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 374
________________ परिशिष्टम् । ॐकार ज्वलद्रूपं मन्मस्तकम् २ तारो. १ । ॐ परोरजसे सावदोम् त्रि.म.ना.७।११ ॐ क्रतो स्मर कृतं स्मर ईशा. १७ ॐ पृथिवी वाममापोऽादाः सुबालो. १४।१ ॐखं ब्रह्म खं पुराणं वायुरं ॐ भूमिरन्तरिक्षं द्यौरित्यष्टा__ खंमिति बृह. ५।९।१ ___ क्षराणि [बृ. ५।१४।१+ गायत्र्यु. १ ॐ चत्वारिंशत्संस्कारसम्पन्न: ॐ भूर्भुवः सुवरिति व्याहृतयः २ प्रणवो. १८ सर्वतो विरक्ता...साधन ॐ योऽसाविन्द्रियात्मा गोपाल चतुष्टयसम्पन्न एव सभ्यस्तुमईति १ सं. सो. २६१ . __ ॐ तत्सत् भूर्भुवः सुवस्तस्मै ॐ जाप्रत्स्वप्नसुषुप्तितुरीय गोपालो. ३२१३ _ वै नमो नमः तुरीयातीतोऽन्तर्यामी गोपालो. ३।१८ ॐ योऽसावुत्तमपुरुषो गोपाल ॐ जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य भास छांदो. ४।१।१ ॐ तत्सत् गोपालो. ३१५ ॐ योऽसौ प्रधानात्मा गोपाल ॐ सत्सद्भह्मतद्रूपं प्रकृतिपरं गगनाभं २ तारो. १ ॐ तत्सत् गोपालो. ३११२ ॐ तत्सर्भुवः सुवस्तस्मै प्राणात्मने नमो नमः गोपालो. ३२ ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ वयः सुपर्णा उपसेदुरिन्द्र प्रिय. । ॐ तत्सत् गोपालो. ३११६ मधा ऋषयो नाधमानाः म. ना. १६७ | ॐ योऽसौ भूतात्मा गोपाल याऽसा भूतात्मा गापाल [चाक्षुषो. ५+ *.मं. २०७३।११ । ॐ तत्सत् गोपालो. ३।१४ [+ साम.१।३।१९+ तै.मा. ४।४२१३ ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ देवा ह वै सत्यं लोकमायन् नृ. षट्च. १ ॐ तत्सत् गोपालो.३३१७ ॐ नमो विश्वरूपाय विश्व ॐ यो ह वै श्रीवेङ्कटेश्वरी देवो भगवा. स्थित्यन्तहेतवे गो. पू. ४।४ | भूर्भुवः सुवस्तस्मै वे नमो नमः व्यङ्कटेशो. ३ ॐ नमोऽस्तु शर्व शम्भो त्रिनेत्र | ॐ यो ह वै श्रीवेङ्कटेश्वरो देवो पारुगात्र २ शिवो. १ ___ भगवान्यश्च ब्रह्मा तस्मै ॐ नित्यं शुद्धं बुद्धं निर्विकल्प निराख्यातमनादिनिधनमेक वै नमो नमः व्यक्लटेशो. ३ ...सर्वदाऽनवच्छिन्नं परं ब्रह्म यो. चू. ७२ वृषादर्विकुल ह वै ॐ नृसिंहाय विग्रहे वननखाय शिबिकुलं बभूव इतिहा. १ धीमहि । तनः सिंहा प्रचोदयात् नृ. पू. ४३ ॐ श्रीगुरुः सर्वकारणभूता शक्तिः भावनो. २ .पवादुपलब्धानामुपनिषदा वाक्यानि पूर्वाधोंत्तरार्धयोवानवधानतया गलितानि वाक्यान्यस्मिन्परिशिष्टे सनिवेशितानीति विदाकुर्वन्तु विपश्चितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384