Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 373
________________ हैरण्यो गो उपनिषद्वाक्यमहाकोशः ह्वयामि वां ७१५ दरण्यो गोपवेषमधाभ्रं ( तस्य ) हादुनयो विस्फुलिङ्गाः कल्पद्रुमाश्रितम् गो. पू. ११५ [छां. उ. ५।५।१४ बृह. ६।२।१० होता ऋय साममयमुद्राता.. को. त. २।६ ह्रियते ह्यवशोऽपि सः भ. गी. ६४४ होता भोक्ता हविर्मन्त्री यज्ञो विष्णुः ह्रिया देयम् । भिया देयम् । प्रजापतिः । सर्वः कश्चित्प्रभुः संविदा देयम् तैत्ति. १।११।३ हीम वेदलौकिकमार्गकुत्सितसाक्षी योऽमुष्मिन्भाति मण्डले मैत्रा. ६।१६ होतृषदनाद्वैवापि दुरुद्गीथ कर्मणि लज्जा शांडि. १।२।१ मनुसमाहरति छांदो. १।५।५ (श्री-) ह्रीश्च ते लक्ष्मीश्च पत्न्यौ। होत्रविजाऽमिना वाचा, वाग्वै यज्ञस्य अहोरात्रे पार्थे । नक्षत्राणि होता, तधेयं वाक्सोऽयमग्निः स रूपम् । अश्विनौ ध्यात्तम चिंत्यु. १३३ होता स मुक्तिः साऽतिमुक्तिः बृह. ३।११३ [+वा. सं. ३१।२२+ तै.आ. ३।१३।२ होमशेषं तु निर्वृत्य पूर्णपात्रोदकं ह्रीं आनो दिवो बृहतः पर्वतादा तथा । पूर्णमसीति यजुषा सरस्वती यजतागन्तु यज्ञम् सरस्व. ८ अलेनान्येन बृहयेत् ब. जा.३११७हाँ पद्मावत्यत्रपणे माहेश्वरी स्वाहा त्रि.म.ना. ७९ हस्वो वहति पापानि दीर्घः सम्पत्प्रदो ह्रौं ( हसौं ) हयग्रीवायं नमो ऽव्ययः । अर्धमात्रा समायुक्तः ह्रौं ( हसौम्) त्रि. म. ना. ७९ प्रणवो मोझदायकः ध्या. बि. १७ हयामि वां ब्रह्मणा तूर्तमेतम् चित्त्यु. १४.३ अयं कोश आमोददैः पूर्णगात्रो मनोहारिसिद्धान्तवाक्यैः श्रुतीनाम् । ददात्वात्मतोषं विपश्चिवरेभ्यो यथा हेमकुम्भोऽमरेभ्योऽमृताप्तः ॥ इत्युपनिषद्वाक्यमहाकोशस्योत्तरार्धः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384