Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 371
________________ हृदयं हृदयं विश्वमस्य हृदयं वै सम्राट् परमं ब्रह्म नैन हृदयं जहाति हृदयं वै सम्राट् सर्वेषां भूताना हृदयाद्धृदयं मृत्योः हृदयानि व्यदारयन् यान्मन: ( निरभिधत ) हृदयाम्बुरुहासीनं ध्यायेद्वः विष्णुरूपिणम् हृदयेन हि रूपाणि जानाति हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवति हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः हृदये व्यज्यते घोषो गर्जत्पर्जन्यसन्निभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते मायतनम् बृह. ४/१/७ हृदयं वै सम्राट सर्वेषां भूतानां प्रतिष्ठा बृह. ४१२७ हृदयं पटकपालानि निरुक्तो. रा? हृदयाकाशे महोज्वलाज्ञानरूपाभवति शांडि. १/४/५ हृदयात्सम्परित्यज्य सर्ववासन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्ति हृदये हो रेतः प्रतिष्ठितम् ९० उपनिषद्वाक्यमहाकोश: मुण्ड. २/११४ Jain Education International बृ. उ. ४।१।७ दाकाशे चिद्दादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे पङ्कयः । यस्तिष्ठति गतव्यमः स मुक्त: परमेश्वरः हृदा पश्यन्ति मनसा मनीषिण: हृदा मनीषा मनसाऽभिकृप्ता ये तां विदुरमृतास्ते भवन्ति हृदयात्सर्वमिदं जायते हृदयादायता तावचक्षुष्यस्मिन् प्रतिष्ठिता । सारणी सा तया - डी द्वयोरेका द्विधा सती हृदयादिकण्ठपर्यन्तं सस्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्तिः कुम्भयित्वा इडया विरेच्य गस्तिष्ठन्कुर्यात् । तेन ऋदा मनीषा मनसाऽभिक्तां य एनां दिदुरमृतास्ते भवन्ति हदा मनीषी मनसाऽभिकृप्तो य ( एवं एनं विदुः ) एतद्विदुरमृतास्ते भवन्ति [ कठो. ६ ९+ +४।१७+ म. ना. १।११+ श्लेष्महरं जठराग्निवर्धनं भवति शांडि. १७११४ ह्रदासन-नाभि-कण्ठ-सर्वाङ्गानि हृदयादिव मोहदयादिव निर्मित इति हृदये त्वेत्र रेतः प्रतिष्ठितं भवति महो. ६८ सुबालो. १/२ मैत्रा. ७१११ बृह. ३१/२२ चि. १५/२ भ.गी. १११९ २ ऐत. १।४ त्रि. बा. १५३ बृद्द. ३१९/२० हृदिस हृदये ह्येव श्रद्धा प्रतिष्ठिता भवति हृदये व सत्यं प्रतिष्ठितं भवति हृदये ह्येव सम्राट् सर्वाणि भूतानि बृह. ३।९।२१ मुक्तिको २।१९ यो. शि. ३।४ बृह. ३१९, २० बृद. ३/९/२२ प्रतिष्ठितानि भवन्ति हृदयोर्श्वभागे वित्तसंयमान् महलोक ज्ञानम् स्थानानि हवा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति हृदि चित्तस्य संयमात्स्वलोकज्ञानम् हृदि दक्षिणा: ( शारीरयज्ञस्य ) हृदि प्रतीष्या कवयो मनीषेति उपैनं... [ बृ. आ. १ २+ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः । हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्व सः हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणाश्च ज्योतिश्च त्रिवृत्सूत्रं द्विदुरिति हृदि सर्वस्य धिष्ठितम् For Private & Personal Use Only ७१३ बृह. ३/९/२१ बृह. ३१९/२३ बृद्द. ४/१/७ शांडि. १७१५२ मैत्रे. २।१४ चियु. ११।११ गुयका. ६० गुद्यका. ६३ वाश्व. ३|१३ त्रि. म. ना. ६/४ पैङ्गलो. २/३ श्वेताश्व. ४२० शांडि. १२७१५२ गर्भो. ११ नृ. पू. १1१ २१ २ रुद्रो. ५४ ब्रह्मो ४ भ.गी. ३३१८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384