Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 369
________________ हिङ्कार उपनिषद्वाक्यमहाकोशः हिरण्य. - - हिवार इति व्यक्षरं प्रस्तार इति । हिरण्यगर्भस्रिरूप ईश्वरवव्यक्तयक्ष तत्समम् छांदो. २।१०।१ चैतन्यः नृसिंहो. ९४ हितं मितं च भोक्तव्यं स्ताक हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः यो. चू. ७५ स्तोकमनेकधा वराहो. ५।९ हिरण्यगर्भः स्थूलोऽन्तर्दिनीयः हिवा नाम नाड्यो द्वासप्ततिसह पाद उच्यते ना. प. ८।१३ स्राणि हृदयात्पुरीततमभि 'हिरण्यगर्भस्य कारणं परमात्मानप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य - मण्डपरिपालकनारायणमभ्येति त्रि.म. ना. २४ पुरीति शेते (आत्मा) बृह. २०१११९ हिरण्यगर्भ जनयामास पूर्व हितानाम हृदयस्य नाडपो हृदयात् स (सा) नो बुद्धया शुभया पुरीतमभिप्रतन्वन्ति को. त. ४.१९ संयुनक्तु [ श्वेताश्व. ३४+ गुह्यका. ५६ हिताहितं मनोरामं वचः शोकावई हिरण्यगर्भ पश्यति जायमानर तु यत् । श्रुत्वाऽपि न शृणोतीव स नो देवः शुभया स्मृत्या बधिरः स प्रकीर्तितः ना. प. ३६७ संयुनक्तु महाना. ८।१२ हित्वा पापमवाप्स्यसि भ. गी. २।३३ हिरण्यगर्भ पश्यति जायमानं स हिस्वकारं तुरीयस्वरं सर्वादो नो बुद्धया शुभया संयुनक्तु श्वेताश्व. ४.१२ सुर्याचन्द्रमस्केन कामेश्वर्ये हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः वागस्त्यसंज्ञा त्रि. ता. १६१६ पाद उच्यते ना. प. ८।१४ हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् चाक्षुषो. ४ हिरण्यगर्भादीनहं जायमानान् हिरण्मयं यस्य विभाति सर्व पश्यामि भस्मजा. २१५ म्योमान्तरे रश्मिमिवांशुनाभिः एका. उ. ८ हिरण्यगर्भाधिष्ठितविक्षेपशक्तिहिरण्मयं वेदविदां वरिष्ठं यमध्वरे तस्तमाद्रिक्ताऽहङ्काराभिधा ब्रह्मविदः स्तुवन्ति एका. उ. १० स्थूलशक्तिरासीत् पैङ्गलो. १०३ हिरण्मयं सौम्यतर्नु स्वभक्ताया__ भयप्रदम् गोपालो. २।२३ हिरण्यगर्भो भगवानेष च्छन्दसि हिरण्मयः पुरुष एकह सः बृह.४।३।११,१२ सुष्टुतः । सोऽहं योगरतिब्रह्म न्योगशास्त्रेषु शब्दितः । हिरण्मयः सर्वेभ्यो भूतेभ्यो ददर्श १ ऐत. ११३।१ । ना. महो. ५८ हिरण्मयी अरणी याभ्यां हिरण्यगर्भो लोकादिश्वतुर्वक्त्रो निर्मन्यतामश्विनौ बृह. ६४।२२ निरुक्तगः । ब्रह्मा सनातनो हिरण्मयेन पात्रेण सत्यस्यापिहितं । देवो मम बह्वर्थचिन्तकः ना. महो. ३९ हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिमुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये [वृह.५।१५।१+ मैत्रा. ६३५ भयंति भुवनानि विश्वा सुबालो. २१ हिरण्मये परे कोशे विरजं ब्रह्म हिरण्यज्योतिः शरीरस्य मध्ये चित्त्यु. ११४८ निष्कलम् । तच्छुभं ज्योतिषां हिरण्यदर ष्ट्रो बभसोऽनसूरिज्योतिस्तद्यदात्मविदो विदुः ___ मुण्ड. २।२।९ ___महान्तमस्य महिमानमाहुः छांदो. ४।३७ हिरण्मयोहका समुटिमल्लोके हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्ण सम्भवति १ ऐत. १।३।१ हिरण्यनिधिमद्वैतं...भगवन्तं हिरण्मयोऽहं शिवरूपमस्मि शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य... [कैव. २० +२ बिल्वो. १३ कृतालिपुटः पप्रच्छ भस्मजा. ११ हिरण्यगर्भस्तदाया सूक्ष्माण्य हिरण्यवाहुं हिरण्यवर्ण हिरण्यरूपं पालयत् पैङ्गलो. १५ । पशुपाशविमोचकं पुरुष कृष्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384