________________
हिङ्कार
उपनिषद्वाक्यमहाकोशः
हिरण्य.
-
-
हिवार इति व्यक्षरं प्रस्तार इति
। हिरण्यगर्भस्रिरूप ईश्वरवव्यक्तयक्ष तत्समम् छांदो. २।१०।१ चैतन्यः
नृसिंहो. ९४ हितं मितं च भोक्तव्यं स्ताक
हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः यो. चू. ७५ स्तोकमनेकधा
वराहो. ५।९ हिरण्यगर्भः स्थूलोऽन्तर्दिनीयः हिवा नाम नाड्यो द्वासप्ततिसह
पाद उच्यते
ना. प. ८।१३ स्राणि हृदयात्पुरीततमभि
'हिरण्यगर्भस्य कारणं परमात्मानप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य
- मण्डपरिपालकनारायणमभ्येति त्रि.म. ना. २४ पुरीति शेते (आत्मा) बृह. २०१११९ हिरण्यगर्भ जनयामास पूर्व हितानाम हृदयस्य नाडपो हृदयात्
स (सा) नो बुद्धया शुभया पुरीतमभिप्रतन्वन्ति
को. त. ४.१९ संयुनक्तु [ श्वेताश्व. ३४+ गुह्यका. ५६ हिताहितं मनोरामं वचः शोकावई
हिरण्यगर्भ पश्यति जायमानर तु यत् । श्रुत्वाऽपि न शृणोतीव
स नो देवः शुभया स्मृत्या बधिरः स प्रकीर्तितः ना. प. ३६७ संयुनक्तु
महाना. ८।१२ हित्वा पापमवाप्स्यसि
भ. गी. २।३३ हिरण्यगर्भ पश्यति जायमानं स हिस्वकारं तुरीयस्वरं सर्वादो
नो बुद्धया शुभया संयुनक्तु श्वेताश्व. ४.१२ सुर्याचन्द्रमस्केन कामेश्वर्ये
हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः वागस्त्यसंज्ञा त्रि. ता. १६१६ पाद उच्यते
ना. प. ८।१४ हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् चाक्षुषो. ४ हिरण्यगर्भादीनहं जायमानान् हिरण्मयं यस्य विभाति सर्व
पश्यामि
भस्मजा. २१५ म्योमान्तरे रश्मिमिवांशुनाभिः एका. उ. ८ हिरण्यगर्भाधिष्ठितविक्षेपशक्तिहिरण्मयं वेदविदां वरिष्ठं यमध्वरे
तस्तमाद्रिक्ताऽहङ्काराभिधा ब्रह्मविदः स्तुवन्ति
एका. उ. १० स्थूलशक्तिरासीत्
पैङ्गलो. १०३ हिरण्मयं सौम्यतर्नु स्वभक्ताया__ भयप्रदम्
गोपालो. २।२३ हिरण्यगर्भो भगवानेष च्छन्दसि हिरण्मयः पुरुष एकह सः बृह.४।३।११,१२
सुष्टुतः । सोऽहं योगरतिब्रह्म
न्योगशास्त्रेषु शब्दितः । हिरण्मयः सर्वेभ्यो भूतेभ्यो ददर्श १ ऐत. ११३।१ ।
ना. महो. ५८ हिरण्मयी अरणी याभ्यां
हिरण्यगर्भो लोकादिश्वतुर्वक्त्रो निर्मन्यतामश्विनौ
बृह. ६४।२२
निरुक्तगः । ब्रह्मा सनातनो हिरण्मयेन पात्रेण सत्यस्यापिहितं
। देवो मम बह्वर्थचिन्तकः ना. महो. ३९
हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिमुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये [वृह.५।१५।१+ मैत्रा. ६३५
भयंति भुवनानि विश्वा सुबालो. २१ हिरण्मये परे कोशे विरजं ब्रह्म
हिरण्यज्योतिः शरीरस्य मध्ये चित्त्यु. ११४८ निष्कलम् । तच्छुभं ज्योतिषां
हिरण्यदर ष्ट्रो बभसोऽनसूरिज्योतिस्तद्यदात्मविदो विदुः ___ मुण्ड. २।२।९
___महान्तमस्य महिमानमाहुः छांदो. ४।३७ हिरण्मयोहका समुटिमल्लोके
हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्ण सम्भवति
१ ऐत. १।३।१
हिरण्यनिधिमद्वैतं...भगवन्तं हिरण्मयोऽहं शिवरूपमस्मि
शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य... [कैव. २०
+२ बिल्वो. १३ कृतालिपुटः पप्रच्छ भस्मजा. ११ हिरण्यगर्भस्तदाया सूक्ष्माण्य
हिरण्यवाहुं हिरण्यवर्ण हिरण्यरूपं पालयत्
पैङ्गलो. १५ । पशुपाशविमोचकं पुरुष कृष्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org