________________
७१२
हिरण्ययो.
उपनिषद्वाक्यमहाकोशः
हृदयं ब्रही
पिङ्गलमूर्ध्वोतं विरूपाक्षं...
। हृत्युण्डरीकमध्ये तु भावयेत्परमेरुद्रमुक्तरभिषिच्य...
भस्मजा. २।४ श्वरम् । साक्षिण बुद्धिवृत्तस्य हिरण्ययोवेतसोमव्यमासाम्[त्रिसु.३ महाना. १२।३ परमप्रेमगोवरम्
मैत्रे. १११३ हिरण्यवर्णः शकुनो हृद्यादित्ये
हृत्पुण्डरीकं विरजं विशुद्ध प्रतिष्ठितः
मैत्रा. ६१३४ विचिन्त्य मध्ये विशदं विशोकम् कैव. ६ हिरण्यवर्णो हरिणी सुवर्णरजत
। हृत्स्थं ज्ञानासिनाऽऽत्मनः भ. गी. ४६४२ रजाम् । चन्द्रां हिरण्मयी
हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मलक्ष्मी जातवेदो ममावह श्री. सू. १
चक्रकम् । संशये समनुप्राप्ने [ ऋ. खि. ५/८७।१
ब्रह्मनिश्चयमाश्रयेत् हिरण्यवर्णो हिरण्यश्मश्रुरानखा
ते. किं. १०१
- हृदयग्रन्थिहीनोऽस्मि हृदया. ग्रेभ्यो दीप्यमान इव
मार्ष. ६२ म्भोजमध्यगः
मैत्रे. ३११७ हिरण्यशृङ्ग वरुणं प्रपद्ये तीर्थ मे
हृदयज्ञं चाहृदयज्ञं च यद्वै देहि याचितः
महाना. ५/१५
वाडाभविष्यन्न धर्मो नाधर्मो (त्र) हिंसा नाम मनोवाकाय. कर्मभिः सर्वभूतेषु सर्वदा
व्यज्ञापयिष्यत्
छांदो. ७२।१ केशजननम्
शांडि. श१३ हृदयज्ञ चाहृदयज्ञं चान्नं च रस हीनानपानवस्त्रः स्यानीचशय्या
चेमं च लोकममुं च विज्ञानेसनो गुरोः । न यथेषश्च सन्तिष्ठे.
नैव विजानाति
छांदो. ७७१ कलहं च विवर्जयेत्
शिवो. ७१४ हृदयमेव सम्राडिति होवाच
बृह. ४।१० हीयतेऽर्थाद्य उ प्रेयो वृणीते कठो. २१
हृदय मेवान्ववक्रामति
बृह. ४।४।१ हुतमन्नं समं नयति
हृदयमेवायतनमाकाश: प्रतिष्ठा
बृह. ४१७ (समुन्नयति मा. पा.)
प्रभो. ३५
। हृदयंस्त्वं भूतभव्यः पुराणो ह्येको
- वीरो वेदगुणकवेद्यः हुतमहुतं दत्तमदत्तं सर्वमसर्व
२ रुद्रो. ६० विश्वमविश्वं कृतमकृतं परमपरं
हृदयस्य दश च्छिद्राणि भवन्ति परायणं च त्वम् अशिम:.३.१+ चर्व
येषु प्राणाः प्रतिष्ठिता: सुबालो. ४१ हुताशनश्चापि हि सर्वभक्षः
हृदयस्य मध्ये लोहितं मांसपिण्डं, ह इत्येकमभरमभिहान्ति...(मा.पा.) बृ. इ. ५।३।१ ।
यस्मिस्तहहरं पुण्डरीकं कुमुदहत्पदं वेदिकात्रलिङ्गमोहारमिष्यते शिवो. ०२४
मिवानेकचा विकसितं
सुबालो. ४१ हृत्पनकर्णिकामध्ये स्थिरदीप
हृदयस्य रेतो मनः
१ ऐत. ११३२
हृदयं कुण्डली भस्म रुद्राक्ष. निभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम्
गणदर्शनम्
गुक्तिको. ११३७ ध्या. वि. १५ हत्यामध्ये सर्व यत्तत्प्रज्ञाने
हृदयं न हि सत्यं आनाति हृदये
ह्येव सत्यं प्रतिष्ठितं भवति प्रतिष्ठितम् मा. प्र. १
बृह. ३।९।२३ हृदयं निरभिदात
२ऐत. ११४ हत्पुण्डरीकमध्यस्थं चैतन्यज्योति.
हृदयं निर्मलं कृत्वा चिन्तयित्वा. रव्ययम्
वि.प्रा. ११५६
ऽप्यनामयम् । अहमेव परं इत्पुण्डरीकमध्यस्था प्रात:सूर्यसम.
सर्वमिति पश्येत्परं सुखम् पैालो. ४ाए प्रभाम् । पाशाङ्कुशधगं सौम्यां
। हृदयं यूपः ( यज्ञस्य)
महाना. १८१ वरदाभयहस्तकाम् ।। त्रिनेत्रां
। हृदयं वै ब्रह्मोति
बृह. ४१७ रक्तवसनां भक्तकामदुशं भजे १ देव्यु. १८ हृदयं ब्रह्मत्यारुणेया
१ऐत. ११४१
नया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org