________________
हृदयं
हृदयं विश्वमस्य
हृदयं वै सम्राट् परमं ब्रह्म नैन हृदयं जहाति
हृदयं वै सम्राट् सर्वेषां भूताना
हृदयाद्धृदयं मृत्योः
हृदयानि व्यदारयन् यान्मन: ( निरभिधत ) हृदयाम्बुरुहासीनं ध्यायेद्वः
विष्णुरूपिणम्
हृदयेन हि रूपाणि जानाति हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवति हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः हृदये व्यज्यते घोषो गर्जत्पर्जन्यसन्निभः । तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते
मायतनम्
बृह. ४/१/७ हृदयं वै सम्राट सर्वेषां भूतानां प्रतिष्ठा बृह. ४१२७ हृदयं पटकपालानि निरुक्तो. रा? हृदयाकाशे महोज्वलाज्ञानरूपाभवति शांडि. १/४/५ हृदयात्सम्परित्यज्य सर्ववासन
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्ति
हृदये हो रेतः प्रतिष्ठितम्
९०
उपनिषद्वाक्यमहाकोश:
मुण्ड. २/११४
Jain Education International
बृ. उ. ४।१।७
दाकाशे चिद्दादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे
पङ्कयः । यस्तिष्ठति गतव्यमः स मुक्त: परमेश्वरः
हृदा पश्यन्ति मनसा मनीषिण: हृदा मनीषा मनसाऽभिकृप्ता ये तां विदुरमृतास्ते भवन्ति
हृदयात्सर्वमिदं जायते हृदयादायता तावचक्षुष्यस्मिन् प्रतिष्ठिता । सारणी सा तया - डी द्वयोरेका द्विधा सती हृदयादिकण्ठपर्यन्तं सस्वनं नासाभ्यां शनैः पवनमाकृष्य यथाशक्तिः कुम्भयित्वा इडया विरेच्य गस्तिष्ठन्कुर्यात् । तेन
ऋदा मनीषा मनसाऽभिक्तां य एनां दिदुरमृतास्ते भवन्ति हदा मनीषी मनसाऽभिकृप्तो य ( एवं एनं विदुः ) एतद्विदुरमृतास्ते भवन्ति [ कठो. ६ ९+ +४।१७+ म. ना. १।११+
श्लेष्महरं जठराग्निवर्धनं भवति शांडि. १७११४ ह्रदासन-नाभि-कण्ठ-सर्वाङ्गानि
हृदयादिव मोहदयादिव निर्मित
इति हृदये त्वेत्र रेतः प्रतिष्ठितं भवति
महो. ६८ सुबालो. १/२
मैत्रा. ७१११
बृह. ३१/२२
चि. १५/२ भ.गी. १११९ २ ऐत. १।४
त्रि. बा. १५३ बृद्द. ३१९/२०
हृदिस
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवति हृदये व सत्यं प्रतिष्ठितं भवति हृदये ह्येव सम्राट् सर्वाणि भूतानि
बृह. ३।९।२१ मुक्तिको २।१९
यो. शि. ३।४
बृह. ३१९, २० बृद. ३/९/२२
प्रतिष्ठितानि भवन्ति हृदयोर्श्वभागे वित्तसंयमान् महलोक ज्ञानम्
स्थानानि
हवा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति हृदि चित्तस्य संयमात्स्वलोकज्ञानम् हृदि दक्षिणा: ( शारीरयज्ञस्य ) हृदि प्रतीष्या कवयो मनीषेति
उपैनं... [ बृ. आ. १ २+ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः । हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्व सः हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणाश्च ज्योतिश्च त्रिवृत्सूत्रं
द्विदुरिति हृदि सर्वस्य धिष्ठितम्
For Private & Personal Use Only
७१३
बृह. ३/९/२१
बृह. ३१९/२३
बृद्द. ४/१/७
शांडि. १७१५२
मैत्रे. २।१४
चियु. ११।११
गुयका. ६०
गुद्यका. ६३
वाश्व. ३|१३ त्रि. म. ना. ६/४
पैङ्गलो. २/३
श्वेताश्व. ४२०
शांडि. १२७१५२ गर्भो. ११
नृ. पू. १1१
२१
२ रुद्रो. ५४
ब्रह्मो ४ भ.गी. ३३१८
www.jainelibrary.org