________________
७१४
हृदिस्था
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्रा: पररतु स: [ अ. शिरः ३।४+ हृदिस्थाने अष्टदलपद्मं वर्तते हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम्
हृदिस्थाने स्थितं पद्मं तच्च पद्ममधोमुखम् । ऊर्ध्वनालमधो बिन्दुस्तस्य मध्ये स्थितं मनः हृदि ह्येष आत्मा । यत्रैतदेकशतं नाडीनां हृदीन्द्रियाणि मनसा सन्निरुध्य ब्रह्मोडुपेन प्रतरेत विद्वान् देशेऽर्जुन तिष्ठति हारं वायुद्वारं च मूर्धिन द्वारमथापरम् । मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः हृयन्तःकरणं ज्ञेयं शिवस्यायनं परम् । हृत्पद्यं वेदिका तत्र लिङ्गमोक्कार मिष्यते हृद्याकाशमयं कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्वामि सूर्ययोः हथाकाशस्तेजोमयोऽमृतमयः
नाश [ सूर्यता. २/१+ होत्येकमक्षर मभिरन्त्यस्मै स्वाश्वान्ये च य एवं वेद
उपनिषद्वाक्य महाकोशः
Jain Education International
बटुको. १८
घ्या. बि. ६४
१ यो. त. १३७
२ योगत. ९
प्रश्नो. ३१६
श्वेताश्व. २८ भ. गी. १८/६१
अ. ना. २७
शिवो. १।२४
पुरुषोऽयमेव सः योऽयमात्मेदममृतमिदं प्रोद सर्वम इथाकाशे परे कोशे दिव्योऽयमात्मा स्वपिति । यत्र सुमो न कश्वन कामं कामयते न कश्चन स्वप्नं पश्यति हृद्यादित्यमरीचीनां पदं षण्णवतिः हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृ पदमेत्य शमोदितश्री: अ. पू. ४ / ९१
हृद्रोगं मम सूर्य हरिमाणं च
ऋ.मं. ११५०।११
मैत्रा. ६ २७
बृह. २/५/१०
सुबालो. ४/४
पा. ब्र. ४
बृह. ५/३/१
हेरम्यत
हृषीकेशं तदा वाक्यं हृष्टरोमा धनञ्जयः हृष्यामि च पुनः पुनः हृष्यामि च मुहुर्मुहुः हे कृष्ण हे यादव हे सखेति हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिस्तावपि विनश्यति हेतुनाऽनेन कौन्तेय तुमद्भिर्विनिश्चितैः
हेर्न जायते ऽनादेः फलं चापि स्वभावतः । व्यादिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते हेतुस्तु सुखदुःखस्य योगो दृष्ट चतुर्विधः हेतुः प्रकृतिरुच्यते तोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते हेतोरादिः फलं येषामादिहेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा तो: किं नु महीकृते प्रख्यामिन्दुखण्डान्तमौलि शङ्खारिप्राभीतिहस्तां त्रिने त्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गा दिव्यरूपां नमामि
( अथ ह ) हेममासन्यं प्राणमूचुस्त्वं न उद्गायति, तथेति । तेभ्य एव प्राण उदगायत हेमाभयाद्विभुजया सर्वालङ्कृतया चिता । लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः रम्त परमात्मसारे नो वै योगान्नैव तपोबलेन | नैवायुधप्रभावतो महेशि दग्धं पुरा त्रिपुरं दैवयोगात्
For Private & Personal Use Only
भ. गी. १।२१
भ.गी. ११।१४
भ.गी. १८७७
भ.गी. १८/७६ भ.गी. १९४१
योगकुं. ११२ भ.गी. ९।१०
भ.गी. १३१५
अ. शां. २३
मायुर्वे. २ भ. गी. १३।२१
म. शा. १४
अ. शां. १९ भ.गी. १३५
वनदु. २
बृद्द. ११३/७
रा. पू. ४1९
हेरम्बो. ३
www.jainelibrary.org