Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 370
________________ ७१२ हिरण्ययो. उपनिषद्वाक्यमहाकोशः हृदयं ब्रही पिङ्गलमूर्ध्वोतं विरूपाक्षं... । हृत्युण्डरीकमध्ये तु भावयेत्परमेरुद्रमुक्तरभिषिच्य... भस्मजा. २।४ श्वरम् । साक्षिण बुद्धिवृत्तस्य हिरण्ययोवेतसोमव्यमासाम्[त्रिसु.३ महाना. १२।३ परमप्रेमगोवरम् मैत्रे. १११३ हिरण्यवर्णः शकुनो हृद्यादित्ये हृत्पुण्डरीकं विरजं विशुद्ध प्रतिष्ठितः मैत्रा. ६१३४ विचिन्त्य मध्ये विशदं विशोकम् कैव. ६ हिरण्यवर्णो हरिणी सुवर्णरजत । हृत्स्थं ज्ञानासिनाऽऽत्मनः भ. गी. ४६४२ रजाम् । चन्द्रां हिरण्मयी हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मलक्ष्मी जातवेदो ममावह श्री. सू. १ चक्रकम् । संशये समनुप्राप्ने [ ऋ. खि. ५/८७।१ ब्रह्मनिश्चयमाश्रयेत् हिरण्यवर्णो हिरण्यश्मश्रुरानखा ते. किं. १०१ - हृदयग्रन्थिहीनोऽस्मि हृदया. ग्रेभ्यो दीप्यमान इव मार्ष. ६२ म्भोजमध्यगः मैत्रे. ३११७ हिरण्यशृङ्ग वरुणं प्रपद्ये तीर्थ मे हृदयज्ञं चाहृदयज्ञं च यद्वै देहि याचितः महाना. ५/१५ वाडाभविष्यन्न धर्मो नाधर्मो (त्र) हिंसा नाम मनोवाकाय. कर्मभिः सर्वभूतेषु सर्वदा व्यज्ञापयिष्यत् छांदो. ७२।१ केशजननम् शांडि. श१३ हृदयज्ञ चाहृदयज्ञं चान्नं च रस हीनानपानवस्त्रः स्यानीचशय्या चेमं च लोकममुं च विज्ञानेसनो गुरोः । न यथेषश्च सन्तिष्ठे. नैव विजानाति छांदो. ७७१ कलहं च विवर्जयेत् शिवो. ७१४ हृदयमेव सम्राडिति होवाच बृह. ४।१० हीयतेऽर्थाद्य उ प्रेयो वृणीते कठो. २१ हृदय मेवान्ववक्रामति बृह. ४।४।१ हुतमन्नं समं नयति हृदयमेवायतनमाकाश: प्रतिष्ठा बृह. ४१७ (समुन्नयति मा. पा.) प्रभो. ३५ । हृदयंस्त्वं भूतभव्यः पुराणो ह्येको - वीरो वेदगुणकवेद्यः हुतमहुतं दत्तमदत्तं सर्वमसर्व २ रुद्रो. ६० विश्वमविश्वं कृतमकृतं परमपरं हृदयस्य दश च्छिद्राणि भवन्ति परायणं च त्वम् अशिम:.३.१+ चर्व येषु प्राणाः प्रतिष्ठिता: सुबालो. ४१ हुताशनश्चापि हि सर्वभक्षः हृदयस्य मध्ये लोहितं मांसपिण्डं, ह इत्येकमभरमभिहान्ति...(मा.पा.) बृ. इ. ५।३।१ । यस्मिस्तहहरं पुण्डरीकं कुमुदहत्पदं वेदिकात्रलिङ्गमोहारमिष्यते शिवो. ०२४ मिवानेकचा विकसितं सुबालो. ४१ हृत्पनकर्णिकामध्ये स्थिरदीप हृदयस्य रेतो मनः १ ऐत. ११३२ हृदयं कुण्डली भस्म रुद्राक्ष. निभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् गणदर्शनम् गुक्तिको. ११३७ ध्या. वि. १५ हत्यामध्ये सर्व यत्तत्प्रज्ञाने हृदयं न हि सत्यं आनाति हृदये ह्येव सत्यं प्रतिष्ठितं भवति प्रतिष्ठितम् मा. प्र. १ बृह. ३।९।२३ हृदयं निरभिदात २ऐत. ११४ हत्पुण्डरीकमध्यस्थं चैतन्यज्योति. हृदयं निर्मलं कृत्वा चिन्तयित्वा. रव्ययम् वि.प्रा. ११५६ ऽप्यनामयम् । अहमेव परं इत्पुण्डरीकमध्यस्था प्रात:सूर्यसम. सर्वमिति पश्येत्परं सुखम् पैालो. ४ाए प्रभाम् । पाशाङ्कुशधगं सौम्यां । हृदयं यूपः ( यज्ञस्य) महाना. १८१ वरदाभयहस्तकाम् ।। त्रिनेत्रां । हृदयं वै ब्रह्मोति बृह. ४१७ रक्तवसनां भक्तकामदुशं भजे १ देव्यु. १८ हृदयं ब्रह्मत्यारुणेया १ऐत. ११४१ नया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384