Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 372
________________ ७१४ हृदिस्था हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्रा: पररतु स: [ अ. शिरः ३।४+ हृदिस्थाने अष्टदलपद्मं वर्तते हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् हृदिस्थाने स्थितं पद्मं तच्च पद्ममधोमुखम् । ऊर्ध्वनालमधो बिन्दुस्तस्य मध्ये स्थितं मनः हृदि ह्येष आत्मा । यत्रैतदेकशतं नाडीनां हृदीन्द्रियाणि मनसा सन्निरुध्य ब्रह्मोडुपेन प्रतरेत विद्वान् देशेऽर्जुन तिष्ठति हारं वायुद्वारं च मूर्धिन द्वारमथापरम् । मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः हृयन्तःकरणं ज्ञेयं शिवस्यायनं परम् । हृत्पद्यं वेदिका तत्र लिङ्गमोक्कार मिष्यते हृद्याकाशमयं कोशमानन्दं परमालयम् । स्वं योगश्च ततोऽस्माकं तेजश्वामि सूर्ययोः हथाकाशस्तेजोमयोऽमृतमयः नाश [ सूर्यता. २/१+ होत्येकमक्षर मभिरन्त्यस्मै स्वाश्वान्ये च य एवं वेद उपनिषद्वाक्य महाकोशः Jain Education International बटुको. १८ घ्या. बि. ६४ १ यो. त. १३७ २ योगत. ९ प्रश्नो. ३१६ श्वेताश्व. २८ भ. गी. १८/६१ अ. ना. २७ शिवो. १।२४ पुरुषोऽयमेव सः योऽयमात्मेदममृतमिदं प्रोद सर्वम इथाकाशे परे कोशे दिव्योऽयमात्मा स्वपिति । यत्र सुमो न कश्वन कामं कामयते न कश्चन स्वप्नं पश्यति हृद्यादित्यमरीचीनां पदं षण्णवतिः हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृ पदमेत्य शमोदितश्री: अ. पू. ४ / ९१ हृद्रोगं मम सूर्य हरिमाणं च ऋ.मं. ११५०।११ मैत्रा. ६ २७ बृह. २/५/१० सुबालो. ४/४ पा. ब्र. ४ बृह. ५/३/१ हेरम्यत हृषीकेशं तदा वाक्यं हृष्टरोमा धनञ्जयः हृष्यामि च पुनः पुनः हृष्यामि च मुहुर्मुहुः हे कृष्ण हे यादव हे सखेति हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिस्तावपि विनश्यति हेतुनाऽनेन कौन्तेय तुमद्भिर्विनिश्चितैः हेर्न जायते ऽनादेः फलं चापि स्वभावतः । व्यादिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते हेतुस्तु सुखदुःखस्य योगो दृष्ट चतुर्विधः हेतुः प्रकृतिरुच्यते तोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते हेतोरादिः फलं येषामादिहेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा तो: किं नु महीकृते प्रख्यामिन्दुखण्डान्तमौलि शङ्खारिप्राभीतिहस्तां त्रिने त्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गा दिव्यरूपां नमामि ( अथ ह ) हेममासन्यं प्राणमूचुस्त्वं न उद्गायति, तथेति । तेभ्य एव प्राण उदगायत हेमाभयाद्विभुजया सर्वालङ्कृतया चिता । लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः रम्त परमात्मसारे नो वै योगान्नैव तपोबलेन | नैवायुधप्रभावतो महेशि दग्धं पुरा त्रिपुरं दैवयोगात् For Private & Personal Use Only भ. गी. १।२१ भ.गी. ११।१४ भ.गी. १८७७ भ.गी. १८/७६ भ.गी. १९४१ योगकुं. ११२ भ.गी. ९।१० भ.गी. १३१५ अ. शां. २३ मायुर्वे. २ भ. गी. १३।२१ म. शा. १४ अ. शां. १९ भ.गी. १३५ वनदु. २ बृद्द. ११३/७ रा. पू. ४1९ हेरम्बो. ३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384