________________
परिशिष्टम् ।
ॐकार ज्वलद्रूपं मन्मस्तकम् २ तारो. १ । ॐ परोरजसे सावदोम्
त्रि.म.ना.७।११ ॐ क्रतो स्मर कृतं स्मर ईशा. १७ ॐ पृथिवी वाममापोऽादाः सुबालो. १४।१ ॐखं ब्रह्म खं पुराणं वायुरं
ॐ भूमिरन्तरिक्षं द्यौरित्यष्टा__ खंमिति
बृह. ५।९।१
___ क्षराणि [बृ. ५।१४।१+ गायत्र्यु. १ ॐ चत्वारिंशत्संस्कारसम्पन्न:
ॐ भूर्भुवः सुवरिति व्याहृतयः २ प्रणवो. १८ सर्वतो विरक्ता...साधन
ॐ योऽसाविन्द्रियात्मा गोपाल चतुष्टयसम्पन्न एव सभ्यस्तुमईति १ सं. सो. २६१ .
__ ॐ तत्सत् भूर्भुवः सुवस्तस्मै ॐ जाप्रत्स्वप्नसुषुप्तितुरीय
गोपालो. ३२१३
_ वै नमो नमः तुरीयातीतोऽन्तर्यामी गोपालो. ३।१८
ॐ योऽसावुत्तमपुरुषो गोपाल ॐ जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य भास छांदो. ४।१।१
ॐ तत्सत्
गोपालो. ३१५
ॐ योऽसौ प्रधानात्मा गोपाल ॐ सत्सद्भह्मतद्रूपं प्रकृतिपरं गगनाभं २ तारो. १
ॐ तत्सत्
गोपालो. ३११२ ॐ तत्सर्भुवः सुवस्तस्मै प्राणात्मने नमो नमः गोपालो. ३२
ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ वयः सुपर्णा उपसेदुरिन्द्र प्रिय.
। ॐ तत्सत्
गोपालो. ३११६ मधा ऋषयो नाधमानाः म. ना. १६७
| ॐ योऽसौ भूतात्मा गोपाल
याऽसा भूतात्मा गापाल [चाक्षुषो. ५+ *.मं. २०७३।११
। ॐ तत्सत्
गोपालो. ३।१४ [+ साम.१।३।१९+ तै.मा. ४।४२१३ ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ देवा ह वै सत्यं लोकमायन् नृ. षट्च. १ ॐ तत्सत्
गोपालो.३३१७ ॐ नमो विश्वरूपाय विश्व
ॐ यो ह वै श्रीवेङ्कटेश्वरी देवो भगवा. स्थित्यन्तहेतवे
गो. पू. ४।४
| भूर्भुवः सुवस्तस्मै वे नमो नमः व्यङ्कटेशो. ३ ॐ नमोऽस्तु शर्व शम्भो त्रिनेत्र
| ॐ यो ह वै श्रीवेङ्कटेश्वरो देवो पारुगात्र
२ शिवो. १
___ भगवान्यश्च ब्रह्मा तस्मै ॐ नित्यं शुद्धं बुद्धं निर्विकल्प निराख्यातमनादिनिधनमेक
वै नमो नमः
व्यक्लटेशो. ३ ...सर्वदाऽनवच्छिन्नं परं ब्रह्म यो. चू. ७२ वृषादर्विकुल ह वै ॐ नृसिंहाय विग्रहे वननखाय
शिबिकुलं बभूव
इतिहा. १ धीमहि । तनः सिंहा प्रचोदयात् नृ. पू. ४३ ॐ श्रीगुरुः सर्वकारणभूता शक्तिः भावनो. २
.पवादुपलब्धानामुपनिषदा वाक्यानि पूर्वाधोंत्तरार्धयोवानवधानतया गलितानि वाक्यान्यस्मिन्परिशिष्टे सनिवेशितानीति विदाकुर्वन्तु विपश्चितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,