Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 364
________________ ७०६ स्वात्मन्या स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् स्वात्मन्येवं सदा स्थित्या मनो नश्यति योगिनः स्वात्मप्रकाशरूपं तत् किं शास्त्रेण प्रकाश्यते स्वात्मन्येव स्वयं सर्वे सदा पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे Sनिशम् | अन्तरेव शशामास्य क्रमेण प्राणसन्वतिः स्वात्मबन्धहरः ( रहित: ) [ रामो. ता. २/४+ स्वात्ममंत्रं सदा पश्येत्स्वात्म मन्त्रं सदाऽभ्यसेत् स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्यादीश्वरप्रियाः । प्रभूताः सिद्धयो यास्ताः कल्पनारहिता: स्मृताः यो. शि. १।१५४ यो. शि. ११५ ते. बिं. ५/७३ स्वात्मानं च श्रियं ध्यायेदमृत प्लावनं ततः [ वराहो. स्वात्मारामः सुखासनः स्वाधिनं ततकं मेढ्रमेव निगद्यते । मणिषत्तन्तुना यत्र वायुना पूरितं वपुः स्वाधिष्ठानं द्वितीयं स्याच उपनिषद्वाक्यमहाकोशः अध्यात्मों. २१ मध्यात्मो. ४ Jain Education International पा. ब्र. ३६ स्वात्मराज्ये त्वमेवासि स्वयम्भावविवर्जितः स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये स्वात्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं... चिद्रूपविलासनिभचिन्मयानंविराजते सि. सा. ४/५ स्वात्मानमेवैषा ददाति नृसिंहो. ७१६ प्र. पू. ३।१० गणेशो. १६४ ते. बिं ३।५९ आ. द. १।१५ ते. बिं. ३१२५ ५।३४,३९ ते.बि. ४।४७ स्वान्तवि स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले पडसके 1 (कम् ) । नाभिदेशे स्थितं चक्रं दशा ( स्रं ) रं मणिपूरकम् [ यो. शि. १।१७२ + घ्या. त्रि. ४८ योगरा. ७ स्वाध्यायज्ञानयज्ञाश्व ५१८ भ.गी. ४।२८ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् तैत्ति. १।११।१ स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः स्वाध्याययुक्ता ब्राह्मणाश्चरन्ति स्वाध्याय - शौच-सन्तोष-तपांसि नियतात्मवान् । कुत ब्रह्मणि तथा परस्मिन्प्रवणं मनः स्वाध्याय संयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं राजंस्तदेतदिति पठ्यते स्वाध्यायस्तप आर्जवम् स्वाध्यायान्मा प्रमदः स्वाध्यायाभ्यसनं चैत्र स्वानन्दमयानन्ताचिन्त्यविभव आत्माऽन्तरात्मा परमात्मा ज्ञानात्मा तुरीयात्मा..शुद्धो देव •एको नारायणः स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् स्वानुभूतेश्च शास्त्रस्य गुरोश्चकवाक्यता । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते स्वानुभूत्या स्त्रयं ज्ञात्वा स्वमात्मानमखण्डितम् । स सिद्धः... स्त्रानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः । यदेकं चाप्यनेकं व साजनं च निरञ्जनम् ॥ यत्सर्वं चाप्यसर्व च यत्तत्वं तदसौ स्थितः स्वान्तर्विर्जुभितभानुमण्डलध्यानतदाकारा का रितपरम्ब्रझाकारितमुक्तिमार्गमारूढः परिपक्कों भवति For Private & Personal Use Only तात्त. ११९११ पा. ब्र. ५ भवसं. ३३१७ भदसं. ३२६ भ. गी. १६ । १ तैत्ति. १।११।१ भ.गी. १७११५ त्रि. म. ना. १९५ अध्यात्म. २८ महो. ४/५ अध्यात्मो ६४ अ. पू. ३१२३ मं. प्रा. २७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384