________________
७०६
स्वात्मन्या
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् स्वात्मन्येवं सदा स्थित्या मनो नश्यति योगिनः
स्वात्मप्रकाशरूपं तत् किं शास्त्रेण
प्रकाश्यते
स्वात्मन्येव स्वयं सर्वे सदा पश्यति निर्भयः । तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे
Sनिशम् | अन्तरेव शशामास्य क्रमेण प्राणसन्वतिः स्वात्मबन्धहरः ( रहित: ) [ रामो. ता. २/४+ स्वात्ममंत्रं सदा पश्येत्स्वात्म
मन्त्रं सदाऽभ्यसेत् स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्यादीश्वरप्रियाः । प्रभूताः सिद्धयो
यास्ताः कल्पनारहिता: स्मृताः यो. शि. १।१५४
यो. शि. ११५
ते. बिं. ५/७३
स्वात्मानं च श्रियं ध्यायेदमृत
प्लावनं ततः [ वराहो. स्वात्मारामः सुखासनः स्वाधिनं ततकं मेढ्रमेव निगद्यते । मणिषत्तन्तुना यत्र वायुना पूरितं वपुः स्वाधिष्ठानं द्वितीयं स्याच
उपनिषद्वाक्यमहाकोशः
अध्यात्मों. २१
मध्यात्मो. ४
Jain Education International
पा. ब्र. ३६
स्वात्मराज्ये त्वमेवासि स्वयम्भावविवर्जितः स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये
स्वात्मानन्दानुभवतरङ्गिण्याः प्रवाहैरतिमङ्गलं... चिद्रूपविलासनिभचिन्मयानंविराजते सि. सा. ४/५
स्वात्मानमेवैषा ददाति
नृसिंहो. ७१६
प्र. पू. ३।१०
गणेशो. १६४
ते. बिं ३।५९
आ. द. १।१५
ते. बिं. ३१२५
५।३४,३९ ते.बि. ४।४७
स्वान्तवि
स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले पडसके 1 (कम् ) । नाभिदेशे स्थितं चक्रं दशा ( स्रं ) रं मणिपूरकम् [ यो. शि. १।१७२ +
घ्या. त्रि. ४८ योगरा. ७
स्वाध्यायज्ञानयज्ञाश्व
५१८ भ.गी. ४।२८ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् तैत्ति. १।११।१ स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः
स्वाध्याययुक्ता ब्राह्मणाश्चरन्ति स्वाध्याय - शौच-सन्तोष-तपांसि नियतात्मवान् ।
कुत
ब्रह्मणि तथा परस्मिन्प्रवणं मनः स्वाध्याय संयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं राजंस्तदेतदिति पठ्यते
स्वाध्यायस्तप आर्जवम्
स्वाध्यायान्मा प्रमदः स्वाध्यायाभ्यसनं चैत्र
स्वानन्दमयानन्ताचिन्त्यविभव
आत्माऽन्तरात्मा परमात्मा
ज्ञानात्मा तुरीयात्मा..शुद्धो देव •एको नारायणः स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् स्वानुभूतेश्च शास्त्रस्य गुरोश्चकवाक्यता । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते स्वानुभूत्या स्त्रयं ज्ञात्वा स्वमात्मानमखण्डितम् । स सिद्धः... स्त्रानुभूत्यैकमानं च यत्तत्त्वं
तदसौ स्थितः । यदेकं चाप्यनेकं व साजनं च निरञ्जनम् ॥ यत्सर्वं चाप्यसर्व च यत्तत्वं तदसौ स्थितः
स्वान्तर्विर्जुभितभानुमण्डलध्यानतदाकारा का रितपरम्ब्रझाकारितमुक्तिमार्गमारूढः परिपक्कों भवति
For Private & Personal Use Only
तात्त. ११९११
पा. ब्र. ५
भवसं. ३३१७
भदसं. ३२६
भ. गी. १६ । १
तैत्ति. १।११।१ भ.गी. १७११५
त्रि. म. ना. १९५
अध्यात्म. २८
महो. ४/५
अध्यात्मो ६४
अ. पू. ३१२३
मं. प्रा. २७
www.jainelibrary.org