________________
स्वास्त ना
उपनिषद्वाक्यमहाकोशः
स्वात्मन्य
७०५
मस्ति नो मघवा करोतु हन्तु
। स्वहृदि चैतन्ये तिष्ठति पाप्मानं योऽस्मान्द्वेष्टि महाना. ५९
त्रिविधं ब्रह्म
पात्रो .. [ते. सं. ११४।४१+ौ. आ. १०१११११ स्वस्वं विषयमुद्दिश्य प्रवर्तन्ते स्वस्ति नो मिमीतामश्विना भगः महाना.
निरन्तरम् । प्रवर्तकत्वं [+%. मं. ५.५११११
चाप्यस्य मायया, न स्वभावतः पा..१५ स्वस्ति वः पाराय तमस: रस्तात् मुण्ड. २।२६
स्त्ररूपं ध्यायन्पुनः पृथक् प्रणव. स्वस्ति सर्वजीवेभ्य इत्युक्त्वा
व्याहृतिपूर्वकं...तत्त्वमस्यादि. दीक्षामुपेयात्
कउयु२२
वाक्यास्वरूपानुसन्धानं स्वस्ति सर्वजीवेभ्य इत्युक्त्वा
कुर्वन्नुदीची दिशं गच्छेन् ऽऽत्मानमनन्यं ध्यायंस्त
स्वर ह्यपीतो भवति
छांदो. ६८१ दूर्ध्वबाहुर्विमुक्तमार्गो भवेत् कठरु.४
स्वः पश्यन्त उत्तरम् ।
छांदो. ३३१७ स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः भ. गो. १११२१ स्वः स्वाहेत्यमौ हुत्वा मन्थे स्वस्मिन्विलीनं सकलं जगदा
स५ सवमवनयति
वृह. ६३२३ विभावयति (प्रकृतिः) पैङ्गलो. ११२ स्वः प्रपद्येऽमुनामुनामुना छांदो. ३।१५।३ स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव
स्वाचाग्ने तनुवं पिप्रयस्वास्मभ्यं विलोकये। स्वात्मन्येव सुखा.
च सौभगमायजस्व[म.ना.६।१८ *.मं.८।१०।१० सीनः स्वात्ममात्रावशेषकः । ते. चिं. ३।२४
[+अथव.६।११०११+ ते.आ. १०१२।१
स्वातीका गुप्तयो गुप्तिः सत्त्वं स्वस्वरूपतया सर्व वेद स्वानु
सत्वाना(सत्यं सत्यानां)सावं. भवेन यः । स धीरः स तु
पदं वत्सत्स वमासीत सावं विज्ञयः सोऽई तत्त्वं ऋभो भव वराहो. २१३०
सात्वं वै सत्त्वमादधानाय स्वाहा पारमा. ४१८ [ अग्राह्यमिति च-] स्वस्वरूप
स्वाज्ञानासुररामासस्वज्ञानव्यतिरिक्तमायामयबुद्धी
नरकेसरी। प्रतियोगिविनि न्द्रियगोचर-जगत्सत्यत्व
मुक्तं ब्रह्ममात्रं करोतु माम् अव्यक्ती. शीर्षक चिन्तनमग्राह्यम्
निग.३१
स्वात्मनि व्योमनि स्वस्थ स्वस्वरूपज्ञः परिवाद परित्रांडे.
जगदुन्मचित्रकृत
महो. २६ काकी चरति भयत्रस्तसारङ्ग
- स्वात्मनिष्ठानुकूलेन सर्व विस्मृत्य वत्तिष्ठति
ना. प. ९४२१
तुरीयातीतावतवेषणाद्वैतस्वस्वरूपं चिन्मानं सर्वदा
निष्ठापरः प्रणवात्मकत्वेन देहसर्वदेहिनाम् । नव देहादि
त्यागं करोति यः सोऽवधूतः तुरीया. ३ सजातो घटवदृष्टिगोचरः बगहो. २०२४ स्वात्मनि स्वपरिस्पन्दैः । स्वस्वरूपं स्वयं भुले नास्ति
स्फुरत्वच्छैश्विदर्णवः महो. ५:१५७ भोज्यं पृथस्वत:
राहा. २।२६ स्वात्मनेत्र सदा तुमः स्वयं सर्वातास्वस्वरूपानुसन्धानात्यन्तं सर्व
ना स्थितः । निर्धनोऽपि सदा साक्षिणम् । मुहत चिन्तये
तुष्टोऽप्यसहायो महाबल; २ आत्मो , १२ यः सर्वबन्धैः प्रमुच्यते राहो ॥३२ स्वात्मनैव सदानन्दम.पेणास्मि स्वस्वेतरद्वितीयांशैः पक्षधा
वलक्षण:
अध्यात्मो. ६७ संयोज्य पचीकृतभूतैरनन्त
स्वात्मन्यवरियत: साथकोटिग्रह्माण्डानि
रज्ञानिभित्र सुशिक्षितः जा. द. ५३
पैङ्गलो. ५१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org