________________
-
-
-
७०४ स्वव्यति
उपनिषद्वाक्यमहाकोशः स्वस्ति न स्वव्यातरिक्तं सर्व त्यक्त्वा
स्वसहा वै त्वमस्याचार्यहा वै मधुकरवृत्स्याहारमाहरन्कृशो
त्वमसि ब्राह्मणहा वै त्वमसीति छांदो. ७१५२ भूत्वा मेदोवृद्धिमत्राज्यं
स्वस्ति सर्वजीवेभ्य इत्युक्त्वा. रुधिरमिव त्यजेत्
ना. प. ७१ त्मानमनन्यं ध्यायंस्तदूर्वस्वशब्देन भवेत्प्राण: स्वाधिष्ठानं
बाहुर्विमुक्तमार्गो भवेत् कठरु.४ सदाश्रयः (म्)[यो. चू. ११+ ध्या. विं. ४७ स्वस्थक्रमेणैव चेदात्मश्राद्धं विरजास्वशरीरव्यतिरिक्तं सर्व त्यक्त्वा
होमं कृत्वा...तत्वमस्यादिषट्पदवृत्त्या स्थित्वा स्वरूपानु
बाक्यार्थस्वरूपानुसन्धान सन्धानं कुर्वन्सर्वमनन्यबुद्धथा
कुर्वन्नुदीची दिशं गच्छेत् स्वस्मिन्नेव मुक्तो भवति ना. प. ९।२१ । स्वस्थं शान्तं सनिर्वाणमध्यं स्वशरीरं शवमिव हेयमुपगम्य
सुखमुत्तमम् । अजमजेन कारागृहविनिर्मुक्तचोरवत्
शेयेन सर्वज्ञ परिचक्षते अद्वैतो. ४७ पुत्राप्तबन्धुभवस्थलं विहाय
'स्वस्तिक-गोमुख-पश्न-वीर-सिंहदूरतो वसेत्
ना. प. ७१ __ भद्रमुक्तमयुराख्यान्यासनान्यष्टौ शांडि. १।३।१ स्वशरीरे यहं परिवर्तयामि प्रा. हो. २१३ स्वस्तिकं गोमुख पनं वीरसिंहास्वशरीरे यथाकाम परिवर्तते बृह. २।११८ . सने तथा । भद्रं मुक्तासनं चैव स्वशरीरे स्वयज्योतिस्स्वरूपं
मयूरासनमेव च ।। सुखासन(पारमार्थिकम् ) सर्वसाक्षिणम् ।
समाख्यं च नवमं मुनिपुङ्गव आ. ६. ३३२ क्षीणदोषाः प्रपश्यन्ति, नेतरे
। स्वस्तिकं नाम-जानोरन्तरे सम्य. माययाऽऽवृताः
प. पू. ४३६ कृत्वा पादतले उभे । अजुकायः [पा. क्र. ३८+
रुद्राह. ४९
समासीनः स्वस्तिकं तत्प्रचक्षते शांडि. १२२१ स्वशाखानुगतमंत्रैरष्टश्राद्धा
स्वस्तिकासनमास्थाय समाहित. न्यष्टदिनेषु ना. प. ४.३९ मनास्तथा...
जा.द.६०३२ स्वशिरश्छेदः सुखनिद्रेव म्की
स्वस्तिको दक्षिणं पाई वामपाद करणमाननमुद्रेव बाधिर्य
तु कुचिताम् । प्राअलीकृतमहानुपचय इदं नावहेलनया
दोयुग्मं गार्ड हरिवल्लभम्
गारुडो. १ भवितव्यमेवं दृढवैराग्या
स्वस्तिदा विशस्पतिवृत्रहा दोषो भवति
महो. ४२६
विमृधो वशी। वृषेन्द्रः पुर स्वसङ्कल्पवशादद्धो निःसल्पा.
एतु नः स्वस्तिदा अभयङ्करः द्विमुच्यते
महो. २१७०
[महाना. ५२+१३।१७+ वनदु. १५४ स्वसङ्कल्पे क्षयं याते समतैवावशिष्यते महो. ६३
[ .मं. १०११५२।२+ मथर्व. १।२१११ स्वसमानाधिकरणशून्या स्वसमाना
तै. भा. १०।२९ धिकशन्यः...शुद्धो देव पको
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः नारायणः, न द्वितीयोऽस्ति
पूषा विश्ववेदाः । स्वस्ति नकश्चित्
त्रि.म.ना. १२५ स्वाक्ष्यो अरिष्टनेमिः स्वस्ति नो स्वसिद्धान्तव्यवस्थासु द्वतिनो
बृहस्पतिर्दधातु [शां. पा. म. ना. ५३ निश्चिता दनुम् । परस्परं
[+ऋ.म.१७८९६+सा.वे. २।१२।२५ विरुध्यन्ते तैरयं न विरुध्यते बत. १७ [+मा. सं. २५१९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org