________________
स्वान्तःस्थितः
उपनिषद्वाक्यमहाकोशः
हकारेण
स्वान्तास्थितः स्वयमेवेति य एवं
स्वाहान्ते जुहुयात्तत्र वर्णदेवाय वेद स मुक्तो भवति
ना. प. ९/२० पिण्डकान् । माघारावाज्यभागो स्वाभ्यं परस्वरूपं स्याहास्य जीवस्य
च प्रश्निपेद्वयाहती: सुधीः ७. जा. ३१३ सर्वदा । प्राक्प्रत्यगात्मनो रूपं
स्वाहा स्वधा यच्च वषटगेति नद्रः स्वाम्यं दास्यमिति स्थितिः भवसं. २।५७
पशूनां गुहया निमग्नः एका. उ, ५ स्वायत्तमेकान्तहितं स्वेप्सित
स्विष्ट र सुहुतं यज्ञकतूनां प्रायण' त्यागवेदनम् । यस्य दुष्करतां
सुवर्गस्य लोकस्य ज्योतियातं धिक्तं पुरुषकण्टकम् महो. ४१८९ म्तस्मादग्निहोत्रं परमं वदन्ति महाना. १७९ स्वाय लोकायारिष्टिमिन्छेदेवर
स्वेच्छाचारस्वस्वभावोमोक्ष:परं ब्रह्म निर्वाणो. ८ हैवंविदे सर्वाणि भूतान्य.
स्वेदजाः क्रिमिकीटादयः ना. प. ता. ५६ रिष्टिमिच्छन्ति
बृह. १४।१६ स्वेन भासा वेन ज्योतिषा प्रस्वपि. स्वाराज्यमतिरात्रेण ( यजति) मैत्रा. ६३६ ____त्यत्रायंपुरुषःस्वयसयोतिर्भवति बृह. ४।३१९ स्वार्थसंयमात्पुरुषज्ञानम्
शांडि. १७५२ खेन रूपेणाभिनिष्पद्यते एष स्वाथे स्वाभाविकेऽर्थे च बहुधा
मात्मेति [छांदो. ८१३।४+ मैत्रा. २१२ संस्थितिस्त्वयि
मैत्रा. ५२
स्वेनावृतं सर्वमिदं प्रपञ्चं पच्चात्मक स्वालोकतः शास्त्ररशा स्वबुद्धया
पञ्चसु वर्तमानम् । पञ्चीकृतास्वानुभावाः । प्रयच्छति परां
नन्तभवप्रपञ्चं पश्चीकृतस्त्रासिद्धिं त्यक्त्वात्मानं मनःपिता महो. ५/८१ वयवरसंवृतम्
ना. प. ९:१८ स्वावगम्यो लयः कोऽपि यो
स्वे महिम्नि तिष्ठमानं दृष्ट्राऽऽवृत्तमनोवागगोवरः (जायते वाग
चक्रमिव संसारचक्रमालोकयति मैत्रा. ६।२८ गोचरः) [ वराहो. २१८१+ अमन. २।२२ स्वे महिम्नि सदा समासते स्वावबोधकलालापकुशला
तस्मादेनमकाराथेन परेण दुर्लभा भुवि अमन, २०२३ ब्रह्मणकीकुर्यात्
नृसिंहो. ७६ स्वाविद्यातत्कार्यमातं यद्विद्यापहवं
स्वे स्वे कर्मण्यभिरतः
भ.गी. १८१४५ गतम् । तसविद्यानिष्प
स्वरं न विगायेत्तन्महाव्रतम् । न स रामचन्द्र भने अ. वि. शीर्षकं मूढवल्लिप्यते
अवधू. ६ स्वाविपादयतत्वार्यापलवज्ञान
स्वैरं स्वैरविहरणं तत्संसरणम् अवध.६ भासुरम् । मन्त्रिकोपनिषदेय
स्वौजसा सर्वमादधाति यः पापीयांगसचन्द्रमहं भजे
मन्त्रिको. शीर्षकं समनुपदमाहिंसत्सुपुण्यं स्वाश्रमेष्वेवानुक्रमणं स्वधर्म
पुण्यात्मकं पुण्यं वितान एक सर्व धने
मैत्रा. ४३ दाधार देवाय स्वाहा पारमा.६३
यो.शि. १३१३३
हकार वियत्स्वरूपं च समानं
स्फटिकप्रभम् । हन्नाभिनासा
कर्ण पपादासष्ठादिसंस्थितम् ध्या. बि. ९७ इकारः परमशः स्यात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुहकारो हि भवेद्धवम् यो. चू. ८३
हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते । सूर्याचन्द्रमसो.
रैक्यं हठ इत्यभिधीयते हकारण बहिर्याति सकारेण विशेत्
पुनः । हंस हंसेत्य, मन्त्रं जीवो जपति सर्वदा । हंस हंसेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org