________________
हवारों
मन्त्रोऽयं सर्वेजीवैश्च जप्यते [ ध्या. बि. ६९+ हकारों सकामकारों त्रयमेकस्वरूपं भवति इन ग्रस्यते ब्राडगं सर्वदोषसमुद्भवम् । क्षेत्रज्ञः परमात्मा
७०८
च तयोरैक्यं यदा भवेत् ॥ तदैक्ये साधिते ब्रह्मंश्रित्तं याति विलीनताम् हतो वा प्राप्यसि स्वर्ग
हत्वाऽपि स इमॉलोकान् हत्वा कामांस्तु गुरूनि हैव हत्वा स्वजनमाहवे हरवतानाततायिनः
हनिष्याम वा एतद्वो यवान्न पराभावयिष्यथ
हनिष्ये चापरानपि
हन्तारं मनुष्याः स्वधाकारं पितरः ( उपजीवन्ति ) हन्त चित्तमहत्तायां कैवा विश्वासता
तव (चित्तमूलं हि संसार: ) हन्त स इदं प्रवक्ष्यामि गुह्यं ब्रह्म
सनातनम्
उपनिषद्वाक्यमहाकोशः
यो. शि. १।१३० इयमीवैकाक्षरजपशीलाशया
हयश्री. ६
Jain Education International
यो. शि. १११४ भ.गी. २ ३७ भ.गी. १८/१७ भ.गी. २/५
भ.गी. १।३१
भ.गी. ११३६
शौनको. १।१ भ.गी. १६।१४
घृह. ५/८/१
गो. ३१२१
कठो. ५/६
हन्तनमित्येतद्वयाख्यास्यामि ते
ज्याचक्षाणस्य तु मे निदिध्यासखेति बृह. ४/५/५
हन्त ते कथयिष्यामि
भ. गी. १०।१९
हन्त तेऽनया कात्यायन्याऽन्तं करवाणि
बृह. २/४/१
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हनम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते हन्तात् वेदानीति हन्ताहमेतद्गव वेदानीति (मा.पा.) हन्ति पाप्यानं जहाति च य एवं वेद हन्तुं स्वजनमुद्यताः हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्ड | नाहं ब्रह्मेति
कठो. २/१९ छांदो. ११८७ छांदो. ११८/७ बृह. ५/५/३,४ भ.गी. १।४५
हसत्यु
• जानाति तस्य मुक्तिर्न जायते पैङ्गलो. ४।२२
प. पु. ३1८
सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते
हयभी. ६
यो भूत्वा देवानवहत् हरन्ति प्रसभं मनः हरमायात्मकेन हीङ्कारेण हल्लेखाख्या
बृद्द. १/१/२ भ.गी. २/६०
त्रि. ता. १।१
भगवती त्रिपुरेति व्यापठपते हरमुवाच कुरु हर संहारम् । जगद्धरणाद्धरो भव हग्तिस्य नीलस्य पीतस्य लोहितस्य
गणेशो. ३/१३
श्वेतस्य नाडयो रुधिरस्य पूर्णाः सुबालो. ४
हरिहर हिरण्यगर्भस्रष्टारमप्रमेय
मनाद्यन्तं रुद्रसूक्तैरभिषिच्य हरि हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः हरिहरन्तमनुयन्ति देवा विश्वस्येशानं वृपमं मतीनाम् [ महाना. १३/११ + हरिः पतङ्गः पटरी सुपर्ण: हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरो वै विलोक्य रुदति
स्म । रोदनाद्रसंज्ञः शोकान्वितः कर्ता हर्षा भयको कामकार्पण्यदृष्टिभिः। न परामृश्यते योऽन्तः स जीव. न्मुक्त उच्यते हर्षामर्ष भयक्रोध कामकार्पण्य
दृष्टिभिः । न हृष्यति ग्लायति यः परामर्शविवर्जितः हर्षा भयोः हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः । तृतैस्तु पितृभिः पश्चात शोभनं हविः हविर्मेऽजस्रं विहति इसत्युल्लसति प्रीत्या क्रीडते मोदते तदा । तनोति जीवनं प्रीत्या विमेति सर्वतो भयात्
For Private & Personal Use Only
भस्मजा. २१४
शरभो. ६
चि. १५/१ चिरयु. १११८
कलिसं. २
गणेशो. ३।१३ भ.गी. १८/२७
महो. २४४
महो. ६४९ भ.गी. १२/१५
इतिहा. ८२ इतिहा. ८५
यो. शि. ६।६७
www.jainelibrary.org