________________
हसन्ति
उपनिषद्वाक्यमहाकोशः
हंसह
न. पू. ११५
हसन्ति लोकायतिका हसन्ति
हंमी तृतीयस्याद्यानित्यं मृत्यु कुटिला जनाः
सूर्यता. १६१२ । चतुर्थस्याद्यानित्यं साम तु हसौं हयग्रीवस्वरूपो भवति हयग्री. ६
जोनीयाद्यो जानीते मोऽमृतत्वं हस्तप्राप्तं च भक्षयेत् ( यतिः ) ना. प. ५१४८ : च गच्छति हस्तमेवाप्ये ति यो हस्तमेवास्तमेति सबालो. ९६
हंस एव परं वाक्यं इंस एव तु हस्तं हस्तेन सम्पीडय दन्तैर्दन्ता.
वादिकम् । हंस एव पगे रुद्रो विचूर्ण्य च । अङ्गान्यङ्गैः
हंस एव परात्परम्
ब्र. वि. (वाक्रम्य ) समाक्रम्य जये.
हसज्योतिरनूपम्यं मध्ये देवं व्यवदादौ स्वकं मनः [महो. ५।७५+ मुक्तिको. २४२
स्थितम् । दक्षिणामुखमाश्रित्य हस्ताभावास्क्रिया न च
ते. वि. ५।१९
बानमुद्रां प्रकल्पयेत् प्र. वि. ६४ हस्ताभ्यां चाग्निममृजत
बृह. ६१४६ हस्ताभ्यां नदात्तरणं न कुर्यान्न
हंसपरमहंसयोरान्तरप्रणवः, (वृक्षारोहणमपि)वृक्षमागेहेत् ना.प.५/८+७१
__ तुरीयातीतावधूतयोर्ब्रह्म प्रणवः ना. प. १० हस्तावध्यात्म, भादातव्यमविभूतं,
हंसपरमहंसयोानाधिकार
स्तुरीयातीतावधूतयोर्न ना. प.७९ इन्द्रस्तत्राधिदेवतं, नाडी तेषां निबन्धनम्
सुबालो. ५११ हंसपरमहंसयोर्मननं, तुरीयाहस्तावेवास्या एकमङ्गमुदूढं, तयोः
तीतावधूतयोनिदिध्यास: ना. प. ७११ कर्म परस्तात्प्रतिविहिता भूतमात्रा को. त. ३।५ हंसपरमहंसयोर्मानसार्चनं, तुरीयाक्षस्तिजिहा तथा सव्यपादाङ्गुष्टान्त
तीतावधूतयोः सोऽहम्भावना ना. ५.७९ मिष्यते __ भा. द. ४।२१ हंसप्रणवयोरभेदः
पा.प्र.३ इस्तिजिहाभिधायास्तु वरूगो
'हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया देवता भवेत्
जा. द. ४।३६
नरः ।। यात्मानमात्मना साक्षाहस्ति हिरण्यं दासभार्य क्षेत्राण्या
ब्रह्म बुद्धा सुनिश्चलम् । देह___ यतनानीति
छांदो. ७२४२
जात्यादिसम्बन्धान्वर्गाश्रमहस्तिनि सिंहे देशे मश के नकुल
समन्वितान् । वेदशास्त्राणि सर्पराक्षसगन्धर्वे मृत्यो रूपाणि
चान्यानि पदपांसुमिव त्यजेत् । विदित्वा न विमेति कुतश्चनेति सुबालो. १३१२
हंसविद्यामृते लोके नास्ति हस्तेन दक्षिणेनैव पीडये नासिकापुटम् त्रि. बा. २।९५ ,
नित्यत्वसाधनम्
ब्र. वि. २६ हस्तौ च दातव्यं च -(मा. पा.) प्रभो. ४।८।। इस्तो चादातव्यं च
प्रो. ४ाट सस्य तपोलोकः परमहंसस्य सत्यइस्तो चादातव्यं च नारायणः सुबालो. ६१ लोकाना. प. ५।९+ १सं. सो. २०५९ इस्वो पादावुपस्थं च जिह्वा
हंसस्य प्रार्थनास्त्रिकाला।
पा.प्र.३ पायुस्तथैव च । कर्मेन्द्रियाणि
हंसस्याष्टगृहेष्वष्टकवलं परमहंसस्य पञ्चव राजन्नस्मिन्छरीरके भवसं. २०१८ पञ्चगृहेषु करपात्रं फलाहारो इस्तो वै प्रहा, स कर्मणाऽतिप्राहेण
गोमुखं तुरीयातीतस्याजगरपृत्तिः ना. प. ५/७ गृहीतो हस्ताभ्या५ हिकर्मकरोति बृह. ३।२।८ हंस हंस वदेद्वाक्यं प्राणिनां देहइस्त्यषभर सहस्रं ददामीति होवाच
माश्रितः। स प्राणापानयो. जनको वैदेहः
बृह. ४।१।२-७ प्रन्थिर जपेत्यभिधीयते ब्र.वि. ७८ नमः शिरसि प्रोतं वेद शिवो
हंससाय विद्महे सोहं हंसाय भवेत्
हंसषोढो. २ धीमहि । तन्नो हंसः प्रचोदयात् वनदु. १४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org