Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 304
________________ ३४६ स्र यथा तत्र... ऽघरावादो प्रामायीत - ( मा. पा . ) स यथा तत्र नादा ह्येतैतदात्म्यमि सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो स यथा तत्र प्राङ्कोवाऽधराजा प्रत्यङ्का प्रध्मायीताभिनद्धाक्ष मानीतोऽभिनद्धाक्षो विसृष्टः स यथातुरा भिषग्रहणकाले बाला अपथ्याहितगुडादिना जनन्या वविता इति नानादेवता गुरुकर्मतीर्थनिष्ठाश्च ते भवन्ति स यथा दुन्दुभेर्द्दन्यमानस्य न बाह्याञ्छन्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्वाघातस्य वा शब्दो गृहीतः [बृह. स यथा प्रचोदयित्रापोज्झितो नेत्ररुरुवतैवं हैष प्राज्ञेनात्मनापोज्झितो न ते स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिन्छरीरे प्राणो स यथा युक्तः a यथा महाराजो जानपदान् गृहीत्वा स्वे जानपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वेशरीरे यथाकामं परिवर्तते स यथा मृत्पिण्डे घटाना तन्तौ पटानां तथैवेति भवति स यथार्द्रेन्धाग्रभ्या हितात् ( मा. पा. ) स यथाssधारभ्याहि (तात् ) तस्य पृथग्धूमा... विनिश्वरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहास: [ बृद्द. २|४|१०+ Jain Education International उपनिषद्वाक्यमहाकोशः स यथैक. स यथा वीणा वाद्यमानायै न छां. उ. ६ १४ १ छांदो. ६।१६।३ छांदो. ६।१४।१ स्वसंवे. ३ २|४|७+४|५१८ छाग. ६३ छांदो. ८/१२/३ बृह. २|१|१८ स्वसंवे. १ घृह. २।४।१० ४/५/११ बाह्याञ्छब्दाच्छक्नुयाग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः [बृह. २1४1९+ ४/५/१० स यथा शकुनिः सूत्रेण प्रबद्धो दिशंदिशं पतित्वाऽन्यत्रायतनमध्वा बन्धनमेवोपश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते स यथा शकुनिः बन्धनमेवोपाश्रयते ( मा. पा. ) स यथा शङ्खस्य ध्मायमानस्य न बाह्याच्छब्दाच्छकुयाद्हणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः स यथाश्मानमुत्वा लोप्टो विध्वंसतैवं ( मा. पा. ) स यथा सर्वासामपार समुद्र एकायनमेव सर्वेषा स्पर्शानां त्वकायनं [ यह. २|४|११ + ४/५/१२ स यथा सुय: पडीशशङ्कनसङ्खिदेदेवमिरान्प्राणान्समखिदत् स यथा सैन्धवखित्य उदके प्रास्त उदकमेवानुविलीयेत, न हास्य प्रहणायेव स्यात् स यथा सैन्धवधनोऽनन्तरोबाह्यः कृत्स्नो रसघन एवं वा भरेऽहमात्मा स यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते, एवं ह वै तत्स पर आत्मनि सम्प्रतिष्ठते स यथेमा नयः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते पात्रो वैकेन वक्रेण वर्तमानों रिष्यत्येवमस्य यज्ञो रिष्यति For Private & Personal Use Only छांदो. ६८२ छांदो. छाटार [बृह. २२४/८+४|५ १९ बृ. उ. १।३।७ छांदो. ५/१/१२ बृह. २/४/१२ बृह. ४/५/१३ प्रश्नो. ४/७ प्रो. ६।५ छांदो. ४/१६/३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384