Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 327
________________ सम्ये द सन्ये दले तिष्ठति पद्मयोनिः स्वरान्वितो दक्षिणपत्रगो हरिः । श्रिया समेतः शिवयाऽनुषको मध्ये दलेऽहं निवसामि नित्यम् ५ बिल्वो ३ सव्योरुदक्षिणे गुल्फे दक्षिणं दक्षिणेतरे । निदिध्यादृजुकायस्तु 1 चक्रासनमिदं मतम् स शब्दस्तुमुलोऽभवत् सशरीरं समारोप्य तन्मयत्वं तथोमिति । त्रिशरीरं वमात्मानं परं ब्रह्म विनिश्चिनु स शान्तिमधिगच्छति स शान्तिमाप्नोति न कामकामी सशिखं वपनं कृत्वा बहिस्सूत्रं त्यजेदुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेतू [ +ना. प. ३२७८+ सशिखान् केशान् निकृत्य विसृज्य यज्ञोपवीती निष्क्रम्य पुत्रं दृष्ट्वा त्वं ब्रह्मा एवं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् सशिखान् केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् शिखान्केशान्विसृज्य यज्ञोपवीतं छित्वा पुत्रं दृष्ट्वा स्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् स शिवः सचिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः स शिवः स शिवः स शिवो गणेशः स शीतोष्ण-सुखदुःख - मानावमानवर्जितः स शुकः स्वकया बुद्धधा न वाक्यं बहु मन्यते स शुद्धः स शुद्धः स शुद्धो गणेश: शुष्यति स उद्धर्तते तस्मादनृतं न वदेत् स शौद्रं वर्णमसृजत Jain Education International उपनिषद्वाक्य महाकोशः वराहो. ५/१७ भ.गी. १।१३ ना. प. ८१८ भ. गी. २७१ भ.गी. २७० ब्रह्मो. ६ परब्र. ७ कठश्रु. ४ कठरु. ३ १ सं. सो. ११२ पं. म. ३५ गणेशो. २/४ प. ई. प. ११ महो. २१७ गणेशो. २।४ १ ऐव. ३/६/५ बृह. ११४/१३ स सर्वशः स पकारं वाणी अषकारा इति, स षकारमेव ब्रूयात् ३ ऐत. २/६/२ स षट्पदो भवति, साम एव षट्पदः ग. पू. १1११ स षडूर्मिवर्जितः । षड्भावविकारशून्यः प. हं. प. ११ स षोडशिना यजते, स वाजपेयेन यजते, सोऽतिरात्रेण यजते, सोप्तोर्यामेण यजते, सोऽश्वमेधेन यजते, स सर्वैः क्रतुभिर्यजते स सकलभोगान् भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति सच्चिदानन्दाद्वय चिह्ननः सम्पूर्णानन्दैक बोधो वाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति सह परमहंसपरिव्राट् स सततं सकलरुद्रमन्त्रजापी भवति, स सकलभोगान्भुङ्क्ते, देहं त्यक्त्वा शिवसायुज्यमेति, न स पुनरावर्त स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति, स न दह्यतेऽथ मुच्यते स सन्यासी च योगी च स सन्यासी शिव एव सर्वदेवमयो भवति स समानः सत्रुभौ लोकावनुसंश्वरति स समुद्र एव भवति ( मा. पा.) स सैमृद्धकायः सन् सृष्टिकर्म न जज्ञिवान् ६६९ स सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्यैषाऽऽहुतिर्दिव्याऽमृतत्वाय कल्पतामिति For Private & Personal Use Only नृ. पू. ५/१४ का. रुद्रो. ५ छांदो. ६।१६।२ भ.गी. ६।१ वारोप. ४ बृह. ४१३१७ छां. उ. ६।१०।१ मुगलो. २४ स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति वासुदे. १७ स सर्वकर्मकृत् स ब्राह्मणः प. हं. प. १९ स सर्वकारणमूलं विराट्स्वरूपो भवति त्रि. म. ना. २२६ प्रश्नो. ४।११ स सर्वज्ञः सर्वमेवाविवेश प. हं. प. ११ का. रुद्रो. ५ २ सध्यासो १ www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384