Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सुम्मिश्रा
उपनिषद्वाक्यमहाकोशः
सूर्यमण्डल.
६८७
सुहन्मित्रायुदासीन-मध्यस्थ
सूचनात्सूत्रमित्याहुः सूत्रं नाम द्वेष्यबन्धुषु
भ.गी. ६९ ।
परं पदम् । तत्सूत्रं विदितं येन सुहष्टः सुदृढः स्वच्छः सुक्रान्त:
स विप्रो वेदपारगः
ब्रह्मो. ७ सुप्रबोधितः । स्वगुणेनार्जितो
सुचनान्सुत्रमित्युक्तं सूत्रं नाम भाति हृदि हृद्यो मनोमणिः महो. ५।८२ । परं पदम् । तत्सूत्रं विदितं येन सूक्तं बतावोचतेति सत्सूक्तमभवत् १ऐत. २।२।६ स मुमुक्षुः स हि भिक्षुकः सूक्ष्म इति सूक्ष्मविदः स्थूल
(स वियो वेदपारगः) [परत्र.८+ ना. प. ३१७९ इति च तद्विदः
वैतथ्य. २३
सुचिवद्णमादाय व्रजत्यूर्व सूक्ष्मतन्मात्राणि भूतानि स्थूली
सुषुम्नया । उद्धाटयेकपाटं कर्तुं सोऽकामयत
पैङ्गलो. ११४
तु यथा कुश्चिकया हठात् ध्या. वि.६७ सूक्ष्मत्वात्कारणत्वाच लयनाडूमना
सुते त्रिपुरा शक्तिराद्ययं त्रिपुरा दपि । लक्षणात्परमेशस्य लिङ्ग
परमेश्वरी। महाकुण्डलिनी देवी.. त्रि. ता. श६ मित्यभिधीयते
यो. शि. २।९सूत्रमन्नगेतं येषां ज्ञानयज्ञोपवीतिसूक्ष्मत्वात्तदविज्ञेयं
भ.गी.१३।१६
नाम् । ते वै सूत्रविदो लोके ते
च यज्ञोपवीतिनः [ब्रह्मो.१०+ ना. प. ३८३ सूक्ष्मभुक् चतुरात्माऽथ तैजसो
सूत्रात्माऽक्षर उच्यते, अक्षरं भूतराडयम् । हिरण्यगर्भः
परमं ब्रह्म
यो. शि. ३२१६ स्थूलोऽन्तद्वितीयः पाद उच्यते ना. प. ८।१३
सूत्रे मणिगणा इव
भ.गी. ७७ सक्ष्म सावित्रं स्वयमाधानः
सूदितस्त्रातिरिक्तारिसूरिनन्दात्मसावित्ररूपं परमं सुपुण्यं स्वाहा पारमा. ७७
भावितम् । सूर्यनारायणाकारं सूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च
नौमि चित्सूर्यवैभवम् सो. शीर्ष. झानेन्द्रियाण्यन्त:करणचतुष्टयं
सूयते पुरुषार्थ च तेनैवाधिष्ठितं जगत् मंत्रिको.४ चैकीकृत्य...क्रमेण विलीयते पैङ्गलो. ३।१।। सूयते सचराचरम्
भ.गी. ९।१० सूक्ष्माच तत्सूक्ष्मतरं विभाति
सूरिः सुराणां सुरसोऽप्यसुन्दः [मुण्ड. ३१+
गुह्यका. ३६ । समूह्य देवा वरदाय पित्रे स्वाहा पारमा. १०१२ सूक्ष्मातिसूक्ष्म सलिलस्य मध्ये
सूर्य मात्मा जगतस्तस्थुषश्चेविश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।
त्येतदुईवोपेक्षेतोपेक्षेत १ ऐत. २४३ विश्वस्य चैकां परिवेष्टयित्री
सूर्य मात्माजगतस्तस्थुषश्च [ सूर्यो.३+ ३ ऐत. २१३१३ ज्ञात्वा गुदां शान्तिमत्यन्तमेति गुपका. ५७
[+सहवै.१७३.म.१।११५:१+ वा. सं. ७१४२
[+ते. सं. १।४।४३६१ अथर्व. १३।२।३५ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
। सूर्यकोटिद्युतिरथं नित्योदित.
मधोक्षजम् । हृदयाम्बुरुविश्वस्यक परिवेष्टितारं ज्ञात्वा
हासीनं ध्यायेद्वा विष्णुरूपिणम् त्रि.बा.२।१५३ शिवं शान्तिमत्यन्तमेति श्वेताश्व. ४।१४
.सूर्यग्रहे महानद्यां प्रतिमासन्निधौ सुक्ष्मात्सूक्ष्मतरं नित्यं स त्वमेव
वा जत्वा सिद्धमन्त्रो भवति गणप. १४ त्वमेव तत्
पंद्वारेण ते विरजाः प्रयान्ति सक्ष्यासक्ष्मतरं शेयं तन्मे मनः
यत्रामृतः स पुरुषो झयमात्मा मुण्ड. ०२।११ शिवसङ्कल्पमस्तु
२शिवसं. १२ । सूर्यमण्डलमध्येऽथ प्रकारः सूक्ष्मांशे तत्तैजसः वराहो. ४।१ । शङ्खमध्यगः
ब्र. वि.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384