Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 353
________________ त्रियं न उपनिषद्वाज्यमहाकोशः स्थित्यम्ते -- - - -- त्रियं नपुंसकं...बिडालं... स्थानं वीरासनं चैषां पृथ्वी चैव स्पृष्ठा...भस्मस्नानं समाचरेत् बृ.जा. ४७ प्रदक्षिणाम् । अग्निहोत्रं हुतं स्त्रियः किमिव शोभनम् महो. ३१३९ चैषां ये वै सन्ध्यामुपासते सन्ध्यो . ९ खिया सह शेते स उद्रीथः छांदो. २।१३।१ स्थानादपसरणं सुराणां मैत्रा. २८ खियो हि नरकाग्नीनामिन्धनं स्थानानि स्थानिभ्यो यच्छति सुबालो. ५१ मारु दारुणम् [महो. ३१४४+ याज्ञव. १३ . स्थाने हृषीकेश तव प्रकीय भ.गी. ११३६ त्रियो वैश्यास्तथा शद्राः भ.गी. ९३२ स्थापयित्वा रथोत्तमम् भ.गी. १२२४ स्त्री चव पुरुषश्च प्रजनयतो यो स्थाप्यासनं गुरोः पूज्यं शिव. वा एतां सावित्रीमेवं वेद ज्ञानस्य पुस्तकम्। तत्र तिष्ठेत् स पुनर्मृत्युं जयति सावित्र्यु. ११ प्रतीक्षेस्तरोरागमन क्रमात शिवो. ७३५ स्त्रीणामवाच्यदेशस्य क्विन्ननाडी स्थालीपाकस्योपघातं जुहोति बृह. ६।४।१९ व्रणस्य च । अभेदेऽपि मनो । स्थावरस्वरूपवान् भवति, भेदाजनः प्रायेण वश्चयते ना. प. ४।२९ । अङ्गमस्वरूपवान्भवति गणेशो. २२ खीपुनपुंसकं लैङ्गाः परापरमथापरे वैतथ्य. २७ स्थावरं जङ्गमं बीजं तेजसं स्त्रीपुंसयोर्वा इहैव स्थातुमपेक्षते विषमायुधम् । षडेतानि न तस्मै सवैश्वर्यं ददाति नृ. पू. १७ गृह्णीयाद्यतिर्मूत्रपुरीषवत् १सं. सो.१९१ स्त्रीप्रसव तर्हि कात्यायनी बृह. ४।५।१ स्थावराणां हिमालयः भ.गी. १०२५ खीभिर्वा यानै ज्ञातिभिर्या स्थितधीर्मुनिरुच्यते भ.गी. २०५६ नोपजन स्मरन् छांदो. ८।१२।३ स्थितधीः किं प्रभाषेत भ.गी. २०५४ स्त्रीलिङ्ग भमवत्युमा रुद्रह. ९ स्थितप्रज्ञस्तदोच्यते भ.गी. २१५५ स्त्रीशुदबालिशादिभ्य उच्छिष्टं न स्थितप्रज्ञस्य का भाषा भ.गी. २०५४ प्रदापयेत् । यदि दद्यात्प्रमादेन स्थितप्रज्ञो यतिरयं या न तद्गच्छति तानिपतन इतिहा. ३६ ___ सदानन्दमभुते अध्यात्मो. ४२ स्त्रीषु दुष्टासु वाष्र्णेय भ.गी. ११४१ स्थितश्चलति तत्त्वतः भ.गी. ६२१ स्थाणुभूतेन लकारेण ज्योतिर्लिंड स्थितः किं मूढ एवास्मि मात्मानं धियो बुद्धयः परे प्रेक्षेऽ(क्ष्योs)हं शास्त्रसजनैः । वस्तुनि ध्यानेच्छारहिते निर्वि वैराग्यपूर्वमिच्छेति शुभेच्छे. कल्पके प्रचोदयात्प्रेरयेत् त्रि. सा. ११९ . त्युच्यते बुधैः [ महो. ५।२७+ वराहो. ४॥३ स्थाणुमन्येऽनुसंयन्ति यथाकर्म - स्थिता देवी च मध्यतः शिवो. २५ यथा श्रुतम् कठो. ५७ स्थितिरिच्छाक्रियान्वितम् पचन.४ स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये । स्थितिरिति स्थितिविदः सर्वे तिष्ठति योऽसौ गोषु तिष्ठति गोपालो. १११२ चेह तु सर्वदा वैतध्य. २८ स्थाणुनित्यः सदानन्दः शुद्धो स्थितिरित्येनदुपासीत बृह. ४३१७ ज्ञानमयोऽमलः । मात्माऽहं सर्व स्थितिरूपा महालक्ष्मीर्भवति ना. पू. २११ भूतानां विभुः साक्षी न संशयः सर्वसारो. १० स्थितिः सदिति चोच्यते भ.गी. १७२७ स्थानत्रय-(या)-व्यतीतस्य पुनर्जन्म स्थितोऽस्मि गतसन्देहः भ.गी. १८७३ न विद्यते [.बि..११+ त्रि. ता. ५।११ स्थित्वन्ते मादिविराट् पुरुषः स्वांशस्थान प्राप्स्यसि शाश्वतम भ.गी. १८६२ मायोपाधिकनारायगमभ्येति त्रि.म.ना. ३१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384