Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 357
________________ स्वतेजसा स्वतेजसा विश्वमिदं तपन्तम् स्वतो वा परतो वाऽपि न किविद्वस्तु जायते । सदसत्सदसद्वापि न किश्चिद्वस्तु जायते स्वदारनिरत ऋतुकालाभिगामी सदा परदारवर्जी प्राजापत्यः स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय विस्मृतपदार्थे पुनः प्राप्तर्ष इव... विहाय दूरतो वसेत् स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणम् । ध्यान निर्मथनाभ्यासादेवं पश्येन्निगूढवत् स्वदेह मल निर्मोक्षो मृज्जलाभ्यां महामुने । यत्तच्छौचं भवेद्वाह्यं मानसं मननं विदुः स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् । भूयस्ते न निवर्तन्ते परावरविदो जनाः स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् । षट्चक्रं षोडशाधारं त्रिलक्ष्यं यमपञ्चकम् स्वधर्म एव सर्व धत्ते स्वधर्ममपि चावेक्ष्य स्वधर्मे निधनं श्रेयः स्वामहम् स्वधां पितृभ्यः, आशां मनुष्येभ्यः, तृणोदकं पशुभ्यः स्वधेति पितरः ( उपासते ) स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः । न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षण: स्व पूर्वापन्ना श्रमाचारविद्याधर्म उपनिषद्वाक्यमहाकोशः स्वप्नस्था महो. ४९० भ.गी. ११।१९ स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा । मनःप्रशममात्रेण विना नास्ति शुभा गतिः स्वप्न इत्र मिथ्यादर्शनम् (पुण्यापुण्यं) मैत्रा. ४/२ स्वप्र इव यः पश्यतीन्द्रियविले मैत्रा. ६।२५ निर्माणी ३ स्वप्नजगदभ्रगजादितुल्यम् स्वप्नजागरणोपेता जन्तवो जागृति गताः । योगिनस्तत्त्वसम्पन्ना न जाग्रति न शेरते स्वप्नजागरिते स्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव कर्मणा स्वजाग्रदिति प्रोक्तं जाग्रत्यपि Jain Education International म. शां. २२ आश्रमो. १ ना. प. ७/१ श्वेताश्व. १।१४ जा. द. ११२० ततः पृथकू । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते स्वदृक् चरन् दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्त्राऽपि जीवान्पश्यति यान्सदा मुक्तिको २/६६ स्वप्नदृप्रं च यद्वस्तु जागरे चेज्जग द्भवेत् । नदीवेगो निःघलचेन् केनापीदं भवेजगत् स्वप्नदेो यथाऽभ्यस्तस्तथैवायं कुण्डिको २२ प्रो. चू. ४ मैत्रा. ४ ३ भ. गी. २।३१ भ.गी. ३।३५ भ.गी. ९:१६ छांदो. २२२२ मुगलो. ३१२ वराहो. २।११ प्राग्भवमननुस्मरस्त्यक्तवर्णाश्रमाचार:... प्रणवात्मकेन देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ 1 वैतथ्य. ५ परिस्फुरत्.. सौपुप्तिः सोच्यतेगतिः महो. ५/१८ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते हिदेहकः स्वप्रनिद्रायुतावाद्य प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैत्र व स्वनं तुर्ये पश्यन्ति निश्चिताः स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः स्वप्रवृत्तावपि त्वन्तचेतसा कल्पितं वसन् स्वप्नस्थ-राज्यतिक्षाभ्यां प्रबुद्धः स्खल स्वप्नस्थानञ्चतुरात्मा तैजसो हिरण्यगर्भधतूरूप उकार एव ६९९ | For Private & Personal Use Only अपन. २/५९ अ. शां. ६४ अ. शां. ६३ ते. चिं. ६।८८ ना. बि. २४ आगम. १४ वैतथ्य. ३१ वैतथ्य ९ वराहो. २५८ नृसिंहो. २२५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384