Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
स्त्रानं कु.
उपनिषद्वाक्यमहाकोशः
स्मरो वा.
1)
ना. प. ३।५१
स्नानं कुर्यात्परेच्छया ( यतिः) ना. प. ५।१५ स्पर्शवान्वायुः स्पर्शवायुभ्यां भिन्नः गोपालो. १२४ स्नानं कृत्वा शिवतीर्थे च देहं
| स्पर्श सर्वमसत्सदा
ते. बि. २०५७ सर्व भस्मोद्धूलनात्पावयित्वा ।
स्पर्श रूपं रसं गन्धं कोशाः पञ्च त्रिपुण्ड्रं धार्य भर्त्सनात्पातकौ
मनोभवाः । जाप्रत्स्वप्नसुषुघगिरेभस्म प्राहुरत्यर्थमेतत् सि. शि. १३ त्यादि मनोमयमितीरितम् ते. बि. ५।१०३ स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्ष
स्पर्शान् कृत्वा बहिर्वाह्यान् भ.गी. ५।२७ स्कन्धमणिबन्धेषु करें।
स्पृहां गोमांसमिव...कारागृहनाभिप्रदेशे पार्श्वयोर्गण्डदेशे
विनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवगुदप्रदेशे गुल्फयोश्च क्रमात्स्यात् सि. शि. १४ ।
स्थलं विहाय दूरतो वसेत् स्नानं त्रिपवणं प्रोक्तं बहूदकवन
ना. प. ७१
स्प्रष्टव्या सा न भव्येन सस्थयोः। हंसे तु सकृदेव स्यात्परईसे न विद्यते
श्वमांसेव पुल्कसी (अहंता) ना. प. ४।२३
स्फटिकरजतवर्ण मौक्तिकीमक्षस्नानं दानं (पान)तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो
मालाममृतकलशविद्यां ज्ञानन तुष्येत निन्दितो न
मुद्रां कराग्रे । दधतमुरगकक्ष्यं शपेत्परान् [ कुंडिको. १२+ २सन्यासो. १४ । चन्द्रचूण्डं त्रिनेत्रं विधृतविविधस्नानं पानं तथा शौचमद्धिः
। भूपं दक्षिणामूर्तिमीडे द. मू.४ पूताभिराचरेत् । नदीपुलि.
स्फटिकः प्रतिबिम्बेन यथा नायाति नशायी स्यादेवागारेपु वा स्वपेत् कठरु. ६
रजनम् । तज्ज्ञः कर्मफलेनास्नानं मनोमलत्यागः शौचमिन्द्रिग
न्तस्तथा नायाति रजनम्
अ. पू. ५/९८ निग्रहः [ मैत्रे. २।२+ स्कन्दो. ११
स्फुत्प्रिज्वलसवालापूज्यमादित्यस्नायुभ्योऽस्थीनि
गर्भो. २
मण्डलम् । ध्यात्वा हृदि स्थितं स्नुहि पत्रनिभं शस्त्रं सुतीक्ष्णं
योगी प्राणायामे सुखी भवेत् यो. चू. ९७ स्निग्धनिर्मलम् । समादाय
स्फुरत्यात्मभिरात्मैव चित्तसतस्तेन रोममात्रं समुच्छिनेत् योगकुं. २।२९ ।
रब्धीव वीचिभिः
म. पू. २।४१ स्नेहप्रणयगर्भाणि पेशलान्युचितानि
स्फुरन्ति हि न भोगाशा च । देशकालोपपन्नानि
मृगतृष्णासरस्स्वपि
महो. ३५६ वचनान्यभिभाषते
अक्ष्युप. १० स्मरन् मुक्त्वा कलेवरम्
भ. गी. ८५ स्नेहः स्नेहेन भवति
सामर. ९५
म्मरन्नारायणं देवं चतुर्बाहुं किरीस्नेहो यथा पललपिण्डं शान्तमूल
टिनम् । शुद्धस्फटिकसङ्काशं मोतं प्रोतमनु व्यासं व्यतिषिक्तो व्याप्यते व्यापयते...
पीतवाससमच्युतम् ।। धारयेत्
नृ. पू. २१६ स्पन्दाच फलसम्प्राप्तिस्तस्मादेवं
पञ्च घटिकाः सर्वपापैः प्रमुच्यते १ यो. स. ८९ निरर्थकम्
भवसं. १२४४ स्मराद्वाव भूयोऽस्तीति तन्मे स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस
भगवान्ब्रवीतु
छांदो. ७।१३२ एव च । द्विविधः सुखदुःखानां
स्मरेण वै पुत्रान्विजानाति, स्मरेण वेदनानां प्रवर्तकः
आयुर्वे. ४५ पशन , स्मरमुपास्स्वेति छांदो. ७११ स्पर्शयति सर्वमात्मा जानीत मैत्रा. ६७ स्मरो वावाकाशाजूयस्तस्माद्यस्पर्शयितव्यमेवाप्येति यः
द्यपि बहव मासीरनस्मरन्तो स्पर्शयितव्यमेवास्तमेति
सुबालो. ९५
नैव ते कश्चन शायः.. छांदो. ७११
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384