________________
स्त्रानं कु.
उपनिषद्वाक्यमहाकोशः
स्मरो वा.
1)
ना. प. ३।५१
स्नानं कुर्यात्परेच्छया ( यतिः) ना. प. ५।१५ स्पर्शवान्वायुः स्पर्शवायुभ्यां भिन्नः गोपालो. १२४ स्नानं कृत्वा शिवतीर्थे च देहं
| स्पर्श सर्वमसत्सदा
ते. बि. २०५७ सर्व भस्मोद्धूलनात्पावयित्वा ।
स्पर्श रूपं रसं गन्धं कोशाः पञ्च त्रिपुण्ड्रं धार्य भर्त्सनात्पातकौ
मनोभवाः । जाप्रत्स्वप्नसुषुघगिरेभस्म प्राहुरत्यर्थमेतत् सि. शि. १३ त्यादि मनोमयमितीरितम् ते. बि. ५।१०३ स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्ष
स्पर्शान् कृत्वा बहिर्वाह्यान् भ.गी. ५।२७ स्कन्धमणिबन्धेषु करें।
स्पृहां गोमांसमिव...कारागृहनाभिप्रदेशे पार्श्वयोर्गण्डदेशे
विनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवगुदप्रदेशे गुल्फयोश्च क्रमात्स्यात् सि. शि. १४ ।
स्थलं विहाय दूरतो वसेत् स्नानं त्रिपवणं प्रोक्तं बहूदकवन
ना. प. ७१
स्प्रष्टव्या सा न भव्येन सस्थयोः। हंसे तु सकृदेव स्यात्परईसे न विद्यते
श्वमांसेव पुल्कसी (अहंता) ना. प. ४।२३
स्फटिकरजतवर्ण मौक्तिकीमक्षस्नानं दानं (पान)तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो
मालाममृतकलशविद्यां ज्ञानन तुष्येत निन्दितो न
मुद्रां कराग्रे । दधतमुरगकक्ष्यं शपेत्परान् [ कुंडिको. १२+ २सन्यासो. १४ । चन्द्रचूण्डं त्रिनेत्रं विधृतविविधस्नानं पानं तथा शौचमद्धिः
। भूपं दक्षिणामूर्तिमीडे द. मू.४ पूताभिराचरेत् । नदीपुलि.
स्फटिकः प्रतिबिम्बेन यथा नायाति नशायी स्यादेवागारेपु वा स्वपेत् कठरु. ६
रजनम् । तज्ज्ञः कर्मफलेनास्नानं मनोमलत्यागः शौचमिन्द्रिग
न्तस्तथा नायाति रजनम्
अ. पू. ५/९८ निग्रहः [ मैत्रे. २।२+ स्कन्दो. ११
स्फुत्प्रिज्वलसवालापूज्यमादित्यस्नायुभ्योऽस्थीनि
गर्भो. २
मण्डलम् । ध्यात्वा हृदि स्थितं स्नुहि पत्रनिभं शस्त्रं सुतीक्ष्णं
योगी प्राणायामे सुखी भवेत् यो. चू. ९७ स्निग्धनिर्मलम् । समादाय
स्फुरत्यात्मभिरात्मैव चित्तसतस्तेन रोममात्रं समुच्छिनेत् योगकुं. २।२९ ।
रब्धीव वीचिभिः
म. पू. २।४१ स्नेहप्रणयगर्भाणि पेशलान्युचितानि
स्फुरन्ति हि न भोगाशा च । देशकालोपपन्नानि
मृगतृष्णासरस्स्वपि
महो. ३५६ वचनान्यभिभाषते
अक्ष्युप. १० स्मरन् मुक्त्वा कलेवरम्
भ. गी. ८५ स्नेहः स्नेहेन भवति
सामर. ९५
म्मरन्नारायणं देवं चतुर्बाहुं किरीस्नेहो यथा पललपिण्डं शान्तमूल
टिनम् । शुद्धस्फटिकसङ्काशं मोतं प्रोतमनु व्यासं व्यतिषिक्तो व्याप्यते व्यापयते...
पीतवाससमच्युतम् ।। धारयेत्
नृ. पू. २१६ स्पन्दाच फलसम्प्राप्तिस्तस्मादेवं
पञ्च घटिकाः सर्वपापैः प्रमुच्यते १ यो. स. ८९ निरर्थकम्
भवसं. १२४४ स्मराद्वाव भूयोऽस्तीति तन्मे स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस
भगवान्ब्रवीतु
छांदो. ७।१३२ एव च । द्विविधः सुखदुःखानां
स्मरेण वै पुत्रान्विजानाति, स्मरेण वेदनानां प्रवर्तकः
आयुर्वे. ४५ पशन , स्मरमुपास्स्वेति छांदो. ७११ स्पर्शयति सर्वमात्मा जानीत मैत्रा. ६७ स्मरो वावाकाशाजूयस्तस्माद्यस्पर्शयितव्यमेवाप्येति यः
द्यपि बहव मासीरनस्मरन्तो स्पर्शयितव्यमेवास्तमेति
सुबालो. ९५
नैव ते कश्चन शायः.. छांदो. ७११
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org