________________
स्थित्यन्ते
स्थित्यन्तेऽण्ड विराट् पुरुषः स्वांशं हिरण्यगर्भमभ्येति स्थित्यन्ते त्रिपाद्विभूतिनारायणस्वेच्छावशान्निमेषो जायते स्थित्यन्ते ( विष्णुः ) स्वांशं महाविदाद् पुरुषमभ्येति स्थित्वाऽसौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत्
६९६
स्थित्वाऽस्यामन्तकालेऽपि स्थिरजङ्गममध्येऽद्वैतं ब्रह्म प्रकाशितम्
स्थिरबुद्धिरसम्मूढ:
स्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात्
स्थिरमात्रा दृढं कृत्वा अङ्गुष्ठेन
समाहितः । द्वेगुल्फे तु प्रकुर्वीत.. झुरिको ६
स्थिरमासनमात्मनः
भ.गी. ६।११
साक्षित्वाचाप्नोति ह वा इदं सर्वमादिश्व भवति
उपनिषद्वाक्यमहाकोशः
स्थिरस्थायी विनिष्कम्पः सदा
योगं समभ्यसेत् स्थिरैरङ्गैस्तुष्टुवा सस्तनूभि
र्व्यशेम (हि) देवहितं यदायुः नृ. पू. २/११ [+ऋ.मं.१।८९/८+वा.सं. २५/२१ +तै. आ. १|१|१
त्रि.म.ना. ३४
त्रि.म.ना. ३|६
त्रि.म.ना. ३१५
योगकुं. ३३८
भ.गी. २/७२
अद्वैतो. १
भ.गी. ५/२०
स्थूलसूक्ष्म कारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथ
नृसिंहो. २४
स्थूलत्वाःस्थूलभुक्त्वाच सूक्ष्मत्वात्
सूक्ष्मभुक्त्वा चैक्यादानन्दभोगाच नृसिहो. ११२ स्थूल देहविहीनात्मा सूक्ष्मदेह
Jain Education International
अ. ना. २३
विवर्जितः । कारणादि
विहीनात्मा तुरीयादिविवर्जितः ते. चिं. ४।७३ स्थूलभुक्चतुरात्माऽथ विश्वो वैश्वानरः पुमान् स्थूलभुग्वैश्वानरात्मिकां काम
पीठालयां मित्रेशनाथात्मिकां जामद्दशाधिष्ठायिनी मिच्छाशक्त्यात्मिकां कामेश्वरों प्रथमकूटां मन्यन्ते
श्रीवि. ता. १1७
( तथा ) स्थूलमनाकाशमसं
पृश्यमचाक्षुषम् [अ.पू. ५/७३ + आ. व. ९॥४
ना. प. ८/११
स्नात्वा
यामीति सावधानेनैका
प्रतया श्रूयताम्
स्थूलसूक्ष्मकारणरूपैर्विश्व-तैजसप्राज्ञेश्वरैः सर्वावस्थासु
साक्षी त्वेक एवावतिष्ठते स्थूलसूक्ष्मवीजसा क्षिभिर्द्वितीया. अन्तरिक्षं स उकारः
स्थूलसूक्ष्मची जसाक्षिभिर्मात्रा
मात्रा: प्रतिमात्राः कृत्वोतानुज्ञात्रनुज्ञा विकल्परूपं 'चिन्तयन्यसेत् स्थूलसूक्ष्म बीज साक्षिभिस्तृतीया द्यौः स मकारः स्थूलसूक्ष्मबीज साक्षिभेदेनाकारादयश्चतुर्विधाः... स्थूलसूक्ष्मत्री जसाक्षिभिर्याऽवसानेऽस्य चतुर्धमात्रा सा सोमलोक ओङ्कारः स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी
स्थूलं तर्पयतं विश्वं प्रविविक्तं
स्थूलं सूक्ष्मं परं चेति त्रिविधं त्रह्मणो वपुः । स्थूलं शुक्लात्मकं बिन्दु: सूक्ष्मं पश्चाभिरूपकम् स्थूल सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भ सूक्ष्मं तु नादं बीजश्रयात्मकम् स्थूलानि सूक्ष्माणि बहूनि चैत्र रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः स्थैर्यमात्मविनिग्रहः
स्नातको वाऽस्नातको वोत्सन्नाभिरनमिको वा यदहरेव विरजेतदहरेव प्रब्रजेत् स्नात्वाऽम्भसा भस्मना वा शुछवोपवीतवान् । दुर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत्
For Private & Personal Use Only
बैङ्गलो. २1१
ना. प. ६/७
नृसिंहो. शर
नृसिंहो. ३१३
नृसिंहो. ३२
वराहो. ४३१
नृसिंहो. ३२
बृ. जा. २१२
आगम. ४
यो. शि. ५/२८
यो. शि. २।१४
श्वेताश्व. ५/१२ भ.गी. १३।१८
ना. प. ३७७
शिवो. ७४३
www.jainelibrary.org