________________
६९८
स्मरो वै
उपनिषद्वाक्यमहाकोशः
स्वव्यति
स्मरो वै आकाशाद्भूयान्-(मा.पा.) छां उ. ७।१३।१ स्वकर्मणा तमभ्यर्च्य
भ. गी. १८१४६ स्मशाने अनाहताङ्गी निर्वाणो. ६ स्वकर्मनिरतः सिद्धि
भ.गी. १८१४५ स्मृतिभ्रंशाद्वद्धिनाशः
भ.गी. २।६३ स्वकं रूपं दर्शयामास भूयः भ.गी. ११५० स्मृतिर्जायते पुरुषोत्तमात् सि. वि. २ स्वकार्य घटमित्युक्तं यथा जीवो स्मृतिर्दया क्षान्तिरहिंसा पत्नी
(दीपो) हि तत्पदम् । गुरुवाक्यसंयाजाः
प्रा. हो. ४.३ समाभिन्ने ब्रह्मज्ञान प्रकाशते स्मृतिमेधा कृतिः क्षमा
भ.गी. १०१३४ (स्फुटीभवेत् )[यो.शि.६७८+ योगकुं. ३३१६ स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः छांदो. ७२६२ : स्वकुलानुरूपामभिमतकन्यां स्मृतिः सत्सेवनाद्यैश्च अत्यन्तै
विवाह्य...साधनचतुष्टयरुपलभ्यते । स्मृत्या स्वभावं
सम्पन्नः सभ्यस्तुमर्हति ना. प. २११ भावानां वरन् दुःखात्
• स्वगतं च न मे किञ्चिन्न मे प्रमुच्यते आयुर्वे. १९ . भेदत्रयं कचित्
ते. बि. ३१४७ स्मृतेनापिहिता गुहा, शमेनापि
' स्वगमननिरोधग्रहणं न कुर्यात् ना. प. ७१ हिता गुहा
इतिहा. १६ स्वगृह्योक्तविधानेन प्रतिष्ठास्मृत्या स्मार५ स्मारेण विज्ञानं
प्याग्निमीजयेत्
बृ. जा. १११ विज्ञानेनात्मानं वेदयति महाना. १७/१३ स्वचित्तबिलसंस्थेन नानाविभ्रमस्यातां हिमाद्रिकैलासौ तस्या
कारिणा । बलात्कामपिशाचेन देव्यास्तु कुण्डले । स्वलोकश्च
विजापरिभयते
नहो. ३१३४ भुवोको देव्या ओठाधरौ मतो गुह्य का. १३ स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये स्यां न्वहं तेनामृताऽऽहो ३ बृह. ४।५।३ सुखे रमे । स्वात्मसिंहासने स्योनापृथिवि(नो) भवा नझरा
स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ते. चिं. ३।२५ निवेशनी । यच्छा नः शर्म
स्वच्छतोर्जितता सत्ता हृद्यता सप्रथाः [महाना.५/६+ प्रवा . १३ सत्यता ज्ञता
१ सं. सो.२०५६ [+र.मं.१।२२।१५+वा.सं. ३५।२१+३६।१३ स्वच्छं स्वत:सिद्धमित्याचमनीयम् भावनो. ८ स्योनेन मे सन्तिप्ठस्त्र
महाना. १६.११ स्वच्छ विभाति शरदीव खमागस्रवत्यामघटाम्बुवत् (ज्ञान) शाट्याय. ३६ तायां चिन्मात्रमेकमजमास्रष्टकामो जगद्योनिस्तमोगुण.
द्यमनन्तमन्तः
महो. ५/५३ मधिष्ठाय सूक्ष्मतन्मात्राणि
स्वच्छं निराकारमसङ्गमजुतम् १ बिल्वो. ११ भूतानि स्थूलीकर्नु सोऽकामयत पैङ्गलो. ११४ स्वजन हि कथं हत्वा
भ.गी. ११३७ स्रामे सामः परिवृणे परिवृणः छांदो. ८९।१ स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलस्रुतो मया वरदेति विसृज्योदीरणा
माप्नुयात्। सोऽयं हयास्यो उत सूर्यस्यावृत्तमसम्पन्नं पुरस्ता
भगवान्हदि मे भातु सर्वदा हयग्री. शीर्षक द्यस्मात्कोशादिति यथार्थमुपतिष्ठते संध्यो. ३ स्वतः पूर्णः परात्माऽत्र प्रह्मशब्देन सुवेण वा चमसेन वा कसेन वैता
वर्णितः
शु. र. ३४ __ आहुतीर्जुहोति
कौ. त. २३ स्वतः शिवः पशुपतिः साक्षी स्रोतसा नीयते दारु यथा निनोन्नत
सर्वस्य सर्वदा
पा. ब्र. १२ स्थलम् । देवेन नीयते देहो
स्वव्यतिरिक्त सर्व त्यक्त्वा मधुकरतथा कालोपभुक्तिषु
२मात्मो. १८ वृत्त्याऽऽहारमाहरन्कृशीभूत्वा स्रोतसामपि जाह्नवी
भ. गी. १०.३० मेदोवृद्धिमकुर्वन्विहरेत १ सं.सो. २५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org