Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
स्थित्यन्ते
स्थित्यन्तेऽण्ड विराट् पुरुषः स्वांशं हिरण्यगर्भमभ्येति स्थित्यन्ते त्रिपाद्विभूतिनारायणस्वेच्छावशान्निमेषो जायते स्थित्यन्ते ( विष्णुः ) स्वांशं महाविदाद् पुरुषमभ्येति स्थित्वाऽसौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत्
६९६
स्थित्वाऽस्यामन्तकालेऽपि स्थिरजङ्गममध्येऽद्वैतं ब्रह्म प्रकाशितम्
स्थिरबुद्धिरसम्मूढ:
स्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात्
स्थिरमात्रा दृढं कृत्वा अङ्गुष्ठेन
समाहितः । द्वेगुल्फे तु प्रकुर्वीत.. झुरिको ६
स्थिरमासनमात्मनः
भ.गी. ६।११
साक्षित्वाचाप्नोति ह वा इदं सर्वमादिश्व भवति
उपनिषद्वाक्यमहाकोशः
स्थिरस्थायी विनिष्कम्पः सदा
योगं समभ्यसेत् स्थिरैरङ्गैस्तुष्टुवा सस्तनूभि
र्व्यशेम (हि) देवहितं यदायुः नृ. पू. २/११ [+ऋ.मं.१।८९/८+वा.सं. २५/२१ +तै. आ. १|१|१
त्रि.म.ना. ३४
त्रि.म.ना. ३|६
त्रि.म.ना. ३१५
योगकुं. ३३८
भ.गी. २/७२
अद्वैतो. १
भ.गी. ५/२०
स्थूलसूक्ष्म कारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथ
नृसिंहो. २४
स्थूलत्वाःस्थूलभुक्त्वाच सूक्ष्मत्वात्
सूक्ष्मभुक्त्वा चैक्यादानन्दभोगाच नृसिहो. ११२ स्थूल देहविहीनात्मा सूक्ष्मदेह
Jain Education International
अ. ना. २३
विवर्जितः । कारणादि
विहीनात्मा तुरीयादिविवर्जितः ते. चिं. ४।७३ स्थूलभुक्चतुरात्माऽथ विश्वो वैश्वानरः पुमान् स्थूलभुग्वैश्वानरात्मिकां काम
पीठालयां मित्रेशनाथात्मिकां जामद्दशाधिष्ठायिनी मिच्छाशक्त्यात्मिकां कामेश्वरों प्रथमकूटां मन्यन्ते
श्रीवि. ता. १1७
( तथा ) स्थूलमनाकाशमसं
पृश्यमचाक्षुषम् [अ.पू. ५/७३ + आ. व. ९॥४
ना. प. ८/११
स्नात्वा
यामीति सावधानेनैका
प्रतया श्रूयताम्
स्थूलसूक्ष्मकारणरूपैर्विश्व-तैजसप्राज्ञेश्वरैः सर्वावस्थासु
साक्षी त्वेक एवावतिष्ठते स्थूलसूक्ष्मवीजसा क्षिभिर्द्वितीया. अन्तरिक्षं स उकारः
स्थूलसूक्ष्मची जसाक्षिभिर्मात्रा
मात्रा: प्रतिमात्राः कृत्वोतानुज्ञात्रनुज्ञा विकल्परूपं 'चिन्तयन्यसेत् स्थूलसूक्ष्म बीज साक्षिभिस्तृतीया द्यौः स मकारः स्थूलसूक्ष्मबीज साक्षिभेदेनाकारादयश्चतुर्विधाः... स्थूलसूक्ष्मत्री जसाक्षिभिर्याऽवसानेऽस्य चतुर्धमात्रा सा सोमलोक ओङ्कारः स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी
स्थूलं तर्पयतं विश्वं प्रविविक्तं
स्थूलं सूक्ष्मं परं चेति त्रिविधं त्रह्मणो वपुः । स्थूलं शुक्लात्मकं बिन्दु: सूक्ष्मं पश्चाभिरूपकम् स्थूल सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भ सूक्ष्मं तु नादं बीजश्रयात्मकम् स्थूलानि सूक्ष्माणि बहूनि चैत्र रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः स्थैर्यमात्मविनिग्रहः
स्नातको वाऽस्नातको वोत्सन्नाभिरनमिको वा यदहरेव विरजेतदहरेव प्रब्रजेत् स्नात्वाऽम्भसा भस्मना वा शुछवोपवीतवान् । दुर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत्
For Private & Personal Use Only
बैङ्गलो. २1१
ना. प. ६/७
नृसिंहो. शर
नृसिंहो. ३१३
नृसिंहो. ३२
वराहो. ४३१
नृसिंहो. ३२
बृ. जा. २१२
आगम. ४
यो. शि. ५/२८
यो. शि. २।१४
श्वेताश्व. ५/१२ भ.गी. १३।१८
ना. प. ३७७
शिवो. ७४३
www.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384