Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
६९४
सोऽहं भ
सोऽहं. भगवः सत्येनातिवदानीति
स्तनायत्येषाऽस्य तनूः
सत्यं त्वेव विजिज्ञासितव्यमिति छांदो. ७/१६/१ स्तनं वाऽनुधापयन्त्यथ वत्सं सोऽहं सोऽहमिति प्रोक्तो
जातमाहुरतृणाद इति यो. शि. १।१३२ स्तम्भशासेवेतराण्यनेनो भाग्भवत्यन्यथाऽधः पतति स्तम्भिनी मोहिनी वशीकरिणी तन्त्रकसारावयवनगरराजमुखबन्धनबलमुखमकर मुखसिंहमुखजिह्वामुखानि बन्धय बन्धय
मंत्रयोगः स उच्यते सोहेयमीमांचक्रे कथं नु मात्मान एव जनयित्वा सम्भवति सोहम् । ह्रौ ( हौं ) नमो भग वते इयमीत्राय सर्ववागीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा सोऽशोऽयं यश्चेतन मात्रः प्रतिपुरुष क्षेत्रज्ञः सङ्कल्पसङ्कल्पाध्यव सायाभिमानलिङ्गः प्रजापतिः सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव
बृ. उ. १|४|४
तोमया वरदा वेदमाता स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडन्गोपगोपीसुरैः सह स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहन्तुमुप्रम्
प्रमीयते हि कालः
[ ऋ. मं. २।३३।११ + अथर्व. स्तूयते मंत्रसंस्तुत्यैरथर्वविदितैर्विभुः मंत्रिो. १३ स्तूयमानो न तुष्येस (तु)
कठ. २७
निन्दितोनपेत्परान् [कुंडिको १२ +कठरु. ७ [ २ सन्यासो. १४+ स्तेनः सुरापो गुरुतल्पगामी मिश्रधुगेते. निष्कृतेर्यान्ति शुद्धिम् स्तेनो हिरण्यस्य सुरां पिवर श्व
सौभद्रश्च महाबाहुः सौभद्रो द्रौपदेयाश्च सौमदत्तिस्तथैव च
सौम्यामेवाप्येति यः सौम्या
मेवास्तमेति
सौम्ये आदित्याय ईशान्ये नमो महसे.. सौवर्ण राजतं ताम्रं चेति सूत्रत्रयम् ( मालायाः ) सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां... ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम्
उपनिषद्वाक्य महाकोशः
Jain Education International
त्रि.म.ना. ७११०
मैत्रा. ५/५
मैत्रा. ६।१४ भ.गी. १११८
भ.गी. ११६
भ.गी. ११८
सुत्रालो. ११४
सूर्यता. ४ । १
अ. मा. २
वनदु. ६
सौवर्णे राजते ताम्रे धारयेन्मृण्मये
घंटे (उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ) स्तनयति स प्रतिहार उद्गृहाति.. स्तनयित्नुरेव सविता, विद्युत्सावित्री, स यत्र स्तनयित्नुस्तद्विद्युत्, यत्र वा विद्युत्तत्र स्तनयित्नुस्ते द्वे योनिस्तदेकं मिथुनम् स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति
कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति बृद्द. ३ ९ ६
बृ. जा. ३।६
छांदो. २/१५ ॥१
सावित्र्यु. ५
1
स्त्रियं त्यक्त्वा
गुस्तल्पमा सन्ब्रह्महा च स्तेयनार्थीत् परशुमस्मै तपतेति स्तोकेनानन्दमायाति स्तो
नायाति खेदाम् स्तोमतो गायत्रं रथन्तरं बृहद्ध राजनमिति
जगत्त्यक्त्वा सुखी भवेत् 1 [महो. ३|४८+
For Private & Personal Use Only
मैत्रा. ६/५
बृह. १५/२ मैत्रा. ४ ३
लाङ्गलो. ८
महाना. १९१९
कृष्णो. ७ भ.गी. १९१२१
नृ. पू. २१४
१८/११४०
शाख्याय २६
स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः कटो २।११ खिय ( स अ ) नपानादिविचित्र
भोगैः स एव जामत्परितृप्तिमेति स्त्रिय महिमित्र त्यजेत्
[ १ सं. सो. २७९ + स्त्रियं त्यक्त्वा जगस्यक्तं
छांदो. ५/१०१९ छांदो. ६।१६११
महो. ३१२६
१ ऐव. ३/४/२
कैव. १२ ना. प. ७/१
याज्ञव. १७
www.jainelibrary.org

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384