________________
६९४
सोऽहं भ
सोऽहं. भगवः सत्येनातिवदानीति
स्तनायत्येषाऽस्य तनूः
सत्यं त्वेव विजिज्ञासितव्यमिति छांदो. ७/१६/१ स्तनं वाऽनुधापयन्त्यथ वत्सं सोऽहं सोऽहमिति प्रोक्तो
जातमाहुरतृणाद इति यो. शि. १।१३२ स्तम्भशासेवेतराण्यनेनो भाग्भवत्यन्यथाऽधः पतति स्तम्भिनी मोहिनी वशीकरिणी तन्त्रकसारावयवनगरराजमुखबन्धनबलमुखमकर मुखसिंहमुखजिह्वामुखानि बन्धय बन्धय
मंत्रयोगः स उच्यते सोहेयमीमांचक्रे कथं नु मात्मान एव जनयित्वा सम्भवति सोहम् । ह्रौ ( हौं ) नमो भग वते इयमीत्राय सर्ववागीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा सोऽशोऽयं यश्चेतन मात्रः प्रतिपुरुष क्षेत्रज्ञः सङ्कल्पसङ्कल्पाध्यव सायाभिमानलिङ्गः प्रजापतिः सौक्ष्म्यत्वादेतत्प्रमाणमनेनैव
बृ. उ. १|४|४
तोमया वरदा वेदमाता स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । वने वृन्दावने क्रीडन्गोपगोपीसुरैः सह स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहन्तुमुप्रम्
प्रमीयते हि कालः
[ ऋ. मं. २।३३।११ + अथर्व. स्तूयते मंत्रसंस्तुत्यैरथर्वविदितैर्विभुः मंत्रिो. १३ स्तूयमानो न तुष्येस (तु)
कठ. २७
निन्दितोनपेत्परान् [कुंडिको १२ +कठरु. ७ [ २ सन्यासो. १४+ स्तेनः सुरापो गुरुतल्पगामी मिश्रधुगेते. निष्कृतेर्यान्ति शुद्धिम् स्तेनो हिरण्यस्य सुरां पिवर श्व
सौभद्रश्च महाबाहुः सौभद्रो द्रौपदेयाश्च सौमदत्तिस्तथैव च
सौम्यामेवाप्येति यः सौम्या
मेवास्तमेति
सौम्ये आदित्याय ईशान्ये नमो महसे.. सौवर्ण राजतं ताम्रं चेति सूत्रत्रयम् ( मालायाः ) सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां... ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम्
उपनिषद्वाक्य महाकोशः
Jain Education International
त्रि.म.ना. ७११०
मैत्रा. ५/५
मैत्रा. ६।१४ भ.गी. १११८
भ.गी. ११६
भ.गी. ११८
सुत्रालो. ११४
सूर्यता. ४ । १
अ. मा. २
वनदु. ६
सौवर्णे राजते ताम्रे धारयेन्मृण्मये
घंटे (उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ) स्तनयति स प्रतिहार उद्गृहाति.. स्तनयित्नुरेव सविता, विद्युत्सावित्री, स यत्र स्तनयित्नुस्तद्विद्युत्, यत्र वा विद्युत्तत्र स्तनयित्नुस्ते द्वे योनिस्तदेकं मिथुनम् स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति
कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति बृद्द. ३ ९ ६
बृ. जा. ३।६
छांदो. २/१५ ॥१
सावित्र्यु. ५
1
स्त्रियं त्यक्त्वा
गुस्तल्पमा सन्ब्रह्महा च स्तेयनार्थीत् परशुमस्मै तपतेति स्तोकेनानन्दमायाति स्तो
नायाति खेदाम् स्तोमतो गायत्रं रथन्तरं बृहद्ध राजनमिति
जगत्त्यक्त्वा सुखी भवेत् 1 [महो. ३|४८+
For Private & Personal Use Only
मैत्रा. ६/५
बृह. १५/२ मैत्रा. ४ ३
लाङ्गलो. ८
महाना. १९१९
कृष्णो. ७ भ.गी. १९१२१
नृ. पू. २१४
१८/११४०
शाख्याय २६
स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः कटो २।११ खिय ( स अ ) नपानादिविचित्र
भोगैः स एव जामत्परितृप्तिमेति स्त्रिय महिमित्र त्यजेत्
[ १ सं. सो. २७९ + स्त्रियं त्यक्त्वा जगस्यक्तं
छांदो. ५/१०१९ छांदो. ६।१६११
महो. ३१२६
१ ऐव. ३/४/२
कैव. १२ ना. प. ७/१
याज्ञव. १७
www.jainelibrary.org