Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 347
________________ सेनानीना उपनिषद्वाक्यमहाकोशः षा भार्गसेनानीनामहं स्कन्दः भ.गी. १०२४ सैषा त्रस्य रोनियब्रह्म बृह. १।४।११ सेनाल्यो हि तादित्यान सैषा गणेशविद्या गणप. ७ कल्पयंस्तस्माज्जागतं.. शौनको. ४।३ । सैषा गान्धर्वप्रयी महाविद्या गान्धवों. २ सेन्द्रः सोऽक्षरः परमः स्वराट् महो. २९ सैषा गायत्र्येतस्मिस्तुरीये दर्शते सेयं देवतेमास्तिस्रो देवता मनेनैव पदे परो रजास प्रतिष्ठिता बृह. ५।१४।४ जीवेनात्मनाऽनुप्रविश्य सैषा ग्रहा नक्षत्रज्योतीषि कलानामरूपे व्याकरोत् छांदो.६।३।३ । काष्ठादिकालस्वरूपिणी देव्यु. १२ सेयं देवतैक्षत, हताहमिमास्तिस्रो सैषा चतुरूपड़ा षड्धिा गायत्री छांदो. ३२१२२५ देवता अनेन जीवेनानुप्रविश्य सैपा चित्रा सुदृढा बहकुरा स्वयं नामरूपे व्याकरवाणीति छांदो..६३।२ सेयं षटूला परा परात्परा परात्परा गुणभिन्नाऽङ्करेष्वपि गुणभिमा तीता चित्परा चित्परात्परा सर्वत्र ब्रह्मविष्णुशिवरूपिणी चैतन्यदीप्ता चिस्परात्परातीता पोढो. १ नृसिंहो. ९३ सैषा चिदमलाकारा निर्विकल्पा सेवनान्मृत्युनाशिनी वैकुण्ठार्चना. निरास्पदा द्विपद्धन्त्री...य एवं वेद स महो. ५१०३ सैषा दशान्नं न निंद्यात् प्राणः वैष्णवो भवति तुलस्यु. २. - शरीरमन्नं न परिचक्षीतापो सेवादिभिः परितोष्यैनं (गुरु).. ना. प. ६२४ - ज्योतिरन्नं बहु कुर्वीत सेवायां पाशुपाल्ये च वाणिज्ये तैत्ति. ३।११ सैषा देवता प्रतिहारमन्तायत्ता छषिकर्मणि । तुल्ये सति परि. क्लेशे बरं क्लेशो विमुक्तये शिवो.७११९ तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यति छांदो. १११११९ सैबक्सेत्साम तदुक्थं सघजस्तदा छांदो. १७१५ सैषा देवता प्रस्तावमन्वायत्ती तां सेव कौबेरी (पथमे धामन्युका) चेदविद्वान् प्रास्तोष्यो मूर्धा षष्ठे धामनि व्याचक्षते त्रि.वा. १२१६ ते व्यपतिष्यति छांदो. २११५ सैव पुरत्रयं शरीरत्रयं व्याप्य सैषा देवतोद्गीथमन्वायत्ता तां बहिरन्तरवभासयन्ती देश चेदविद्वानुदगास्यो मूर्धा कालयस्त्वन्तरसडान्महात्रिपुरसुन्दरी वै प्रत्यक्षितिः ते व्यपतिष्यति बट्टचो. २ . छांदो. १११११७ सैषा द्वादशादित्या सैव प्रकृतिरिति गणेश इति प्रधान १ देव्यु. १२ मिति च माया शबलमिति गणेशो. ४।२। सैषाऽऽनन्दस्य मीमारसा भवति तैत्ति. २८ सैव सायुज्यमुक्तिः स्याद्रह्मा : सैषा परा शक्तिः बडचो. २ नन्करी शिवा मुक्तिको. १।२५ सैषाऽनस्तमिता देवता यदायुः बृह. १२५।२२ सैवसालोक्यसारूप्यसामीप्या । सैषा नास्तमिता देवता मुक्तिरिष्यते मुक्तिको. २२३ यद्वायुः ( मा. पा.) बृह. १।५।२२ सेवामा ततोऽन्यदसत्यमनात्मा बढ़चो. २ सैषा प्रजापतीन्द्रमनवः १ देव्यु. १२ सैषावस्था परा शेया सैव सैषा प्राणे सर्वाप्तिः, यो वै प्राणः नितिकारिणी योगईं. ११८६ सा प्रज्ञा, या वा प्रज्ञा स प्राणः कौ. स. २४ सैषाविचारूपेण जीवबन्धभूता सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो क्रियाशक्तिय लीलाशक्तिश्चरति राधिको. ९ देवानसृजत बृह. शाप सेवेयं भगवती त्रिपुरेति व्यापठयते त्रि. ता. १।१ . सैषा भार्गवी वारुणी विद्या तैत्ति. शक्ष 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384