Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सोऽन्तरिक्ष
उपनिषद्वाक्यमहाकोशः
सोमा रुद्रा
% 3D
सोऽन्तरिक्षं यजुभिरुन्नीयते स
सोममध्ये हुताशनः (स्थितः) मैत्रा.६१३८ सोमलोकं स सोमलोके
सोमराज्यमुक्थेन ( यजति) मैत्र ६३६ विभूतिमनुभूय पुनरावर्तते प्रो . ५।४ सोमरूपकला सूक्ष्मा विष्णोस्तत् सोन्लवेलायामेतमयं प्रतिपद्येत छांदो. ३११७६ परमं पदम्
ते. बिं. ११५ सोऽन्ते वैश्वानरो भूत्वा सन्दग्ध्वा
सोम संज्ञोऽयं भूतात्माऽग्निसंज्ञो. सर्वाणि भूतानि
सुबालो. २२ ऽप्यव्यक्तमुखः
भैत्रा. ६।१० सोऽन्वेष्टव्यः स विजिज्ञासितव्यः
सोमसूर्यद्वयोर्मध्ये निरालम्बतले । स सर्वार श्व लोकानाप्नोति छांदो. ८१७१ पुनः। संस्थिता व्योमचके. सोऽन्वेष्टव्यो मुमुक्षुभिः
पञ्चब. ३५
सा मुद्रा नाम्ना च खेचरी शांडि. १७४२ सोऽपश्यदात्मनात्मानं गजरूपधरं
सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः अ. शिरः. ३।३ देवं शशिवर्ण चतुर्भुजम ग. पू. १।३ । सोमसूर्यपूर्वजगदधीतं वा यदक्षरं सोऽपि प्रणवाख्यः प्रणेता भारूपो
प्राजापत्यं...सूक्ष्म सुक्ष्मेण विगतनिद्रो विजरो विमृत्यु.
प्रसति तस्मै महापासाय नमः चतुर्वे.८ विशोको भवति
मैत्रा. ६२५ सोमं पिबन्त्यमृतेन सार्ध मृत्योः सोऽपि मुक्तः शुभल्लोकान् भ.गी. १८७१ परस्मादमृता भवन्ति
इतिहा.७ सो पुनरेकैव देवता भवति बृह. ११२७ सोमः पवित्रमत्येति रेभन् सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो
महाना. ८४+
त्रिसुप. ४ मूर्तिरजायत
२ ऐत. ३।२ [+ऋ, मं. ९।९६६+ तै.मा.१०११०११ सोऽबिमेत्तस्मादेकाकी बिभेति बृह. १।४।२ सोमःशक्त्यमृतमयः शक्तिकरीतनूः बृ. जा. २१२ सोऽब्रवीत् कबन्ध मार्वण इति बृह. ३१७१ सोमः सोमस्य पुरोगा: चित्त्यु. ३३१ सोऽब्रवीत्-कि मेडन: स्यादिति । शौनको. ३२३ । सोमारपर्जन्य ओषधयः पृथिव्याम् मुण्ड. २०११५ सोप्रवीदहमेकः प्रथममा वामि
सोमात्मकः परः प्रोक्तः सदा च भविष्यामि च नान्यः
__ साक्षी सदाऽच्युतः
यो. शि. ५१२९ कश्चिन्मत्तो व्यतिरिक्त इति अ. शिरः. २१ सोमात्मिका ओषधीनां भवति सीतो. ७ सोऽब्रवीद्वरदोऽस्म्यहमिति
ग. पू. ११६ सोमान स्वरणं कृणुहि ब्रह्मणस्पते महाना. ५।९ सोऽभयस्यास्य देवस्य विग्रहो
[+ऋ.मं.१११८।१+वा.सं.३।२८+ तै.आ.१०१११११ यन्त्रकल्पना । विना यन्त्रण
सोमा पूपणा जनना रयीणां जनना। चेपूजा देवता न प्रसीदति रा. पू. १०१३ दिवो जनना पृथिव्याः [लिकोप.१ वर.मं.२।४०१ सोऽभयं गतो भवति
तैत्ति. २७ [+ते. सं. १।८२२।५ सोऽभिजिज्ञासतं किं मे कुलं
सोमाय वासः, रुद्राय गां, वरुणा. कि मे कृत्यमिति
अव्यक्तो. १
याऽश्वं, प्रजापतये पुरुषम् चित्यु. १०१२ सोऽभिमानादूर्ध्वमुत्कमत इन
सोमाय स्वाहेत्यनौ हुत्वा मन्थे सरस्रवमवनयति
बृह. ६।३।३ तस्मिनुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते
प्रश्नो . २।४
सोमाय स्वाहेति मन्त्रेण ततस्तिलसोऽभिमानो यया निवर्तते सा विद्या सर्वसारो. २
ब्रीहि भिः साज्यर्जुहुयात भस्म जा. १२
सोमायेति शिवं नत्वा ततः प्रक्षाल्य सोऽमन्यत पृथिवीमपि कयमपां
तद्भस्मापः पुनन्त्विति पिबेत् भस्मजा. ११५ अयेयमिति
भव्यक्तो. ८
सोमा रुद्रा युवमेतान्यस्मे विश्रा सोऽमन्यतैतासां प्रतिबोधनाया.
तनूषु भेषजानि धत्तम् । लिझोप. १+ भ्यन्तरं प्राविशानीति
मैत्रा. २६
[ऋ. म.६७४।३३+ अथर्व. ४२।२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384