________________
सुम्मिश्रा
उपनिषद्वाक्यमहाकोशः
सूर्यमण्डल.
६८७
सुहन्मित्रायुदासीन-मध्यस्थ
सूचनात्सूत्रमित्याहुः सूत्रं नाम द्वेष्यबन्धुषु
भ.गी. ६९ ।
परं पदम् । तत्सूत्रं विदितं येन सुहष्टः सुदृढः स्वच्छः सुक्रान्त:
स विप्रो वेदपारगः
ब्रह्मो. ७ सुप्रबोधितः । स्वगुणेनार्जितो
सुचनान्सुत्रमित्युक्तं सूत्रं नाम भाति हृदि हृद्यो मनोमणिः महो. ५।८२ । परं पदम् । तत्सूत्रं विदितं येन सूक्तं बतावोचतेति सत्सूक्तमभवत् १ऐत. २।२।६ स मुमुक्षुः स हि भिक्षुकः सूक्ष्म इति सूक्ष्मविदः स्थूल
(स वियो वेदपारगः) [परत्र.८+ ना. प. ३१७९ इति च तद्विदः
वैतथ्य. २३
सुचिवद्णमादाय व्रजत्यूर्व सूक्ष्मतन्मात्राणि भूतानि स्थूली
सुषुम्नया । उद्धाटयेकपाटं कर्तुं सोऽकामयत
पैङ्गलो. ११४
तु यथा कुश्चिकया हठात् ध्या. वि.६७ सूक्ष्मत्वात्कारणत्वाच लयनाडूमना
सुते त्रिपुरा शक्तिराद्ययं त्रिपुरा दपि । लक्षणात्परमेशस्य लिङ्ग
परमेश्वरी। महाकुण्डलिनी देवी.. त्रि. ता. श६ मित्यभिधीयते
यो. शि. २।९सूत्रमन्नगेतं येषां ज्ञानयज्ञोपवीतिसूक्ष्मत्वात्तदविज्ञेयं
भ.गी.१३।१६
नाम् । ते वै सूत्रविदो लोके ते
च यज्ञोपवीतिनः [ब्रह्मो.१०+ ना. प. ३८३ सूक्ष्मभुक् चतुरात्माऽथ तैजसो
सूत्रात्माऽक्षर उच्यते, अक्षरं भूतराडयम् । हिरण्यगर्भः
परमं ब्रह्म
यो. शि. ३२१६ स्थूलोऽन्तद्वितीयः पाद उच्यते ना. प. ८।१३
सूत्रे मणिगणा इव
भ.गी. ७७ सक्ष्म सावित्रं स्वयमाधानः
सूदितस्त्रातिरिक्तारिसूरिनन्दात्मसावित्ररूपं परमं सुपुण्यं स्वाहा पारमा. ७७
भावितम् । सूर्यनारायणाकारं सूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च
नौमि चित्सूर्यवैभवम् सो. शीर्ष. झानेन्द्रियाण्यन्त:करणचतुष्टयं
सूयते पुरुषार्थ च तेनैवाधिष्ठितं जगत् मंत्रिको.४ चैकीकृत्य...क्रमेण विलीयते पैङ्गलो. ३।१।। सूयते सचराचरम्
भ.गी. ९।१० सूक्ष्माच तत्सूक्ष्मतरं विभाति
सूरिः सुराणां सुरसोऽप्यसुन्दः [मुण्ड. ३१+
गुह्यका. ३६ । समूह्य देवा वरदाय पित्रे स्वाहा पारमा. १०१२ सूक्ष्मातिसूक्ष्म सलिलस्य मध्ये
सूर्य मात्मा जगतस्तस्थुषश्चेविश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।
त्येतदुईवोपेक्षेतोपेक्षेत १ ऐत. २४३ विश्वस्य चैकां परिवेष्टयित्री
सूर्य मात्माजगतस्तस्थुषश्च [ सूर्यो.३+ ३ ऐत. २१३१३ ज्ञात्वा गुदां शान्तिमत्यन्तमेति गुपका. ५७
[+सहवै.१७३.म.१।११५:१+ वा. सं. ७१४२
[+ते. सं. १।४।४३६१ अथर्व. १३।२।३५ सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
। सूर्यकोटिद्युतिरथं नित्योदित.
मधोक्षजम् । हृदयाम्बुरुविश्वस्यक परिवेष्टितारं ज्ञात्वा
हासीनं ध्यायेद्वा विष्णुरूपिणम् त्रि.बा.२।१५३ शिवं शान्तिमत्यन्तमेति श्वेताश्व. ४।१४
.सूर्यग्रहे महानद्यां प्रतिमासन्निधौ सुक्ष्मात्सूक्ष्मतरं नित्यं स त्वमेव
वा जत्वा सिद्धमन्त्रो भवति गणप. १४ त्वमेव तत्
पंद्वारेण ते विरजाः प्रयान्ति सक्ष्यासक्ष्मतरं शेयं तन्मे मनः
यत्रामृतः स पुरुषो झयमात्मा मुण्ड. ०२।११ शिवसङ्कल्पमस्तु
२शिवसं. १२ । सूर्यमण्डलमध्येऽथ प्रकारः सूक्ष्मांशे तत्तैजसः वराहो. ४।१ । शङ्खमध्यगः
ब्र. वि.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org