Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
सुपरस.
उपनिषद्वाक्यमहाकोशः
सुषुप्ति
६८५
सुबरप्रमादित्याय दिवे स्वाहा महाना. ७१ सुषारथिरश्वानिव यन्मनुष्याननीसुवरिति प्रतिष्ठा, द्वे प्रतिष्ठे (मा.पा.) बृह. ५।५।३ यतेऽभीषुभिर्वा जिन इव । सुपरिति यजूर षि, महरिति ब्रह्म तैत्ति. १।५।२ हृत्प्रतिष्ठं यदजिरं भविष्ठं तन्मे सुवरिति व्यान:, मह इत्यनम् तेति. १।५।३ मन:..[१शिवसं.६+२शि.सं.५ +वा.सं. ३४॥६ सुवरित्यसो लोकः, मह इत्यादित्यः तैत्ति. १२५।१
सुषिरं मण्डलं विदुः
म. ना. २७ सुवरित्यादित्या, मह इति चन्द्रमाः तैति. १।५।२
सुषिरो ज्ञानजनकः पञ्चस्रोत:सुवरादित्याय दिवे स्वाहा
महाना. ७२ * समन्वितः
शांडि. ११७३९ सुवरादित्याय च दिवे च महते स्वाहा महाना. ७३
सुषुप्तस्थान एकीभूतः प्रज्ञानघन सुवर्ण कालकूट मिव सभास्थलं
एवानन्दभुक्चेतोमुखः प्राज्ञस्मशानस्थलमिव...कारागृह
स्तृतीयः पादः
गणेशो. ११३ विनिर्मुक्तचोरवस्पुत्राप्तबन्धुभव
सुषुप्तस्थान एकीभूतः प्रज्ञानघन स्थलं विहाय दूरतो वसेत् (यतिः) ना. प. ७१
एवा-(एका.) नन्दमयो यानन्दसुवर्ण कालकूटमिव सभास्थलं
भुक्चेतोमुखः प्राज्ञस्तृतीयः स्मशानस्थलभिव...न देवता
पादः [ माण्डू. ५+ नृ. पू. ४।२ चनम् । प्रपञ्चवृत्ति परित्यज्य जीवन्मुक्तो भवेत् (यतिः) १सं. सो. २१७९
सुषुप्तस्थानश्चतुरात्मा प्राज्ञ ईश्वर
श्वतूरूपो मकार एव नृसिंहो. २६ सुवर्ण कोशर रजसा परीवृतम्
सुषुप्तस्थान एकीभूतः प्रशानधन [चित्यु. १११४+ तै.मा. २१११४ |
एवानन्दमयो ह्यानन्दभुक् सुवर्ण खादित्वाऽपगिरति (दुःस्वप्ने) ३ ऐत. २०४७
चेतोमुखश्चतुरात्मा प्रास सुवर्ण धर्म परिवेदवेनम्
ईश्वरस्तृतीयः पादः
नृसिंहो. ११३ [चित्त्यु. १३१+
तै.मा. ३१११११ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया सुवर्णाजायमानस्य सवर्णत्वं च
मात्रा, मितेरपीते; मिनोति शाश्वतम् । ब्रह्मणो जायमानस्य
ह वा इदं सर्वमपीतिश्च भवति माण्डू. ११ ब्रह्मत्वं च तथा भवेत् यो. शि. ४७ सुषुप्तस्थैर्यमासाद्य तुर्यरूपसुवर्सने सुवसनः परिष्कृते परिष्कृत
मुपाययो । निरानन्दोऽपि एवमेवायमस्मिन्नन्धेऽन्धो भवति छांदो. ८।९।१
सानन्दः सचासच बभूव स: म.पू. २०१८ सुविभातं सद्विभातं पुरतोऽस्मा.
सुषप्तं च तुरीयं च नान्यावस्थासु सर्वस्मात्सुविभातमद्वयम् नृसिंहो. ९९ कुत्रचित्
त्रि.ग्रा. १११० सुशेवमिवमसि प्रपश्यन्निस्था
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि न कश्चोरणमाच वक्षे बा. मं. २ __ संस्थितम्
ना. प. १।१३ सुशोभनमठं नास्युच्चनीचायत
सुषुप्तिकाले सकले विलीने तमसामल्पद्वारं गोमयादिलिप्तं सर्व
वृते । स्वरूपं महदानन्दं भुते रक्षासमन्वितं कृत्वा तत्र वेदान्त.
विश्वविवर्जितः
वराहो. २१६२ श्रवणं कुर्वन्योग समारभेत् शांडि. १।५।१ । सुषुप्तिकाले सकले विलीने तमोसुशोभनं मठं कुर्यात्सूक्ष्मद्वारं
भिभूतः सुखरूपमेति कैवल्यो. १११३ तु निर्वणम्
१ यो. त. ३२ सुषुप्तिमात्राचतुष्टयं मकारांशं मुश्लिष्टं सात्विकं प्रोक्तं सुलीनं
तुरीयमात्राचतुष्टयमर्धमात्रांशम् प.ई. प. १० गुणवर्जितम्
अमन. २।९३ | सुषुप्तिवद्यश्चरति स्वभावपरिसुश्लिष्टं च सुलीनं च विकल्प.
निश्चलः । निर्वाणपदमाश्रित्य विषयापहम् (मनः) समन. २२९४ योगीकैवल्यम श्रुते[त्रि.प्रा.२।१६५+ २ अवधू. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384