Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
६८४
सुखं दुःखं
उपनिषद्वाक्यमहाकोशः
सुवन्मां
-
-
-
सुखं दुःखं भवोऽभावः
भ, गी. १०६४ । सूर्यनारायणोऽमितापरिच्छि. सुखं, बन्धात्प्रमुच्यते
भ. गी. ५३ माद्वैतपरमानन्दलक्षणतेजोसुखं भगवो विजिज्ञासे
छांदो. ॥२२॥१ राश्यन्तर्गत मादिनारायणसुखं मोहनमात्मनः भ. गी. १८३९ स्तथा सन्दृश्यते
त्रि.म. ना.१४ सुखं वा यदि वा दुःखं
भ.गी. ६३२
सुदर्शनपुरुषो महाविष्णुरेव त्रि.म. ना. सुखं ह्यवमतः शेते सुखं च प्रति.
सुदर्शनामेवाप्येति यः सुदर्शनाबुद्धयते । सुखं चरति लोके
मेवास्तमति
सुचालो. ९।२ ऽस्मिन्नवमन्ता विनश्यति ना. प. ३४२ सुदर्शनाय विद्महे हेतिराजाय सुखादि दुःखनिधनां प्रतिमुश्चस्व
धीमहि । तमश्चक्रः प्रचोदयात् त्रि.म.ना.७१० स्वां पुरम् अरुणो. १ सुदामा नारदो मुनिः
कृष्णोप. २४ सुखाद्यनुभवो यावत्तावत्प्रारब्ध.
सुदुर्दशमिदं रूपं
भ.गी. ११०५२ मिष्यते । फलोदयः क्रियापूर्वो
सुपर्णोऽसि गरुत्मांत्रिवृत्ते निष्क्रियो नहि कुत्रचित अध्यात्मो. ४९
शिरोगायत्रं चक्षुः स्तोम सुखानां मूर्ध्नि दुःखानि किमेकं
मात्मा साम ते तनू वामदेव्यम् गारुडो. १४ संश्रयाम्यहम् । (सतोऽसत्तास्थिता
सुपर्णोऽसि गरुत्मान्दिवं गच्छ मूनि रम्याणां मूधय॑रम्यता) महो. ६।२४ । सवः पत ओमी...
गारुडो. १५ सुखाभ्युदयिकं चैव नःश्रेयसिक
सुपुण्यं पुण्यात्मकं वितानं दाधार मेव च । प्रवृत्तं च निवृत्तं च
देवाय स्वाहा
पारमा. ६२ द्विविध कर्म वैदिकम् भवसं. ५६
| सुप्तेरुत्थाय सुध्यन्तं ब्रह्मैकं प्रवि. सुखासनवृत्तिश्चीरवासाश्चैव
चिन्त्यताम्
वराहो. २०६४ मासननियमो भवति म. ना. ११
सुभगां त्रिगुणितां मुक्तासुभगां... सुखासनस्थो दक्षनाडया बहिस्थं
बीजसप्तकमुच्चार्य बृहसानु जायामुच्चरेत्
कालिका.१ पवनं समाकृष्य केशमानखाग्रं
कुम्भयित्वा सव्यनाडयारेचयेत् शांडि. १७१४ सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन सुखासने समासीनस्तत्त्वाभ्यास
मे सन्तिष्ठस्त्र
महाना. १६३११ समाचरेत् । सदाऽभ्यासेन
सुमित्रा न माप ओषधयः सन्तु तत्कुर्यात्परंतत्त्वप्रकाशनम अमन. ११६
दुमित्रास्तस्मै भूयासुर्योऽस्मा. सुखिनः क्षत्रियाः पार्थ
भ.गी. २१३२
न्द्वेष्टि यं च वयं द्विष्मः । महाना.६११ सुखिनः स्याम माधव
भ. गी. ११३७ सुमित्रिया न माप ओषधयः सुखेन ब्रह्मसंस्पर्श
भ.गी. ६।२८ सन्तु दुर्मित्रियास्तस्मै सन्तु सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्म
[प्रवा . २३+
वा. सं. ३६।२३ चिन्तनम् । आसनं तद्वि
सुरभिविद्या अक्षमालाश्रुतिरिव जानीयादन्यत्सुखविनाशनम् ते. किं. १२२५ __ परमा सिद्धा सात्त्विकी राधो. २१ सुखेषु विगतस्पृहः
'भ. गी. २५६ सुरेशः सकलं विभर्ति तस्मै सुघोषमणिपुष्पको
भ.गी. १११६ सुरेशाय सकलं सुपुण्यं स्वाहा पारमा. ८३१ . सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु
सुलभश्चायमत्यन्तं सुज्ञेयश्चातन विश्वसेत । सुजीर्णास्वपि
बन्धुवत् । शरीरपद्मकुहरे कन्यासु सजते जीर्णनम्बरम् १ सं. सो.२।९० सर्वेषामेव षट्पदः १ सं. सो.२।३४ सुदर्शनदिच्यतेजोन्तगतः सुदर्शन
सुवन्मह्यं पशून विश्वरूपान् । पुरुषो यथा सूर्यमण्डलान्तर्गतः
पतङ्गमक्तमसुरस्य मायया (१) चित्त्यु. १९१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384